________________ 410 1 [ काव्यषट्कं अनल्पत्वात्प्रधानत्वाद्वंशस्येवेतरे स्वराः / विजिगीषो पतयः प्रयान्ति परिवारताम् / / 60 / / अप्यनारभमाणस्य विभोरुत्पादिताः परैः / वजन्ति गुणतामर्थाः शब्दा इव विहायस: / / 61 // 5 यातव्यपाणिग्राहादिमालायामधिकद्यतिः / एकार्थतन्तुप्रोतायां. नायको नायकायते / / 62 / / षाड्गुण्यमुपयुजोत शक्त्यपेक्षी रसायनम् / भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च // 93 / / स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् / अयथाबलमारम्भो निदानं क्षयसम्पदः // 64 / / तदीशितारं चेदीनां भवांस्तमवमस्त मा / निहन्त्यरीनेकपदे य उदात्तः स्वरानिव / / 95 / / मा वेदि यदसावेको जेतव्यश्चेदिराडिति / राजयक्ष्मेव रोगाणां समूहः स महीभृताम् / / 66 / / 15 सम्पादितफलस्तेन सपक्षः परभेदनः / कामुकेणेव गुणिना बाणः संधानमेष्यति // 67 / / ये चान्ये कालयवनशाल्वरुक्मिद्रमादयः / तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः / / 68 / / उपजापः कृतस्तेन तानाकोपवतस्त्वयि / 20 आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः / / 66 / / बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति / सम्भूयाम्भोधिमभ्येति महानद्या नगापगा / / 100 / / तस्य मित्राण्यमित्रास्ते ये च ये चोभये नपाः / अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे / / 101 / / 25 मखविघ्नाय सकल मित्थमुत्थाप्य राजकम् / हन्त जातमजातारेः प्रथमेन त्वयारिणा // 102 / /