________________ 360 ] . [.काव्यषट्क // 15 // पञ्चदशः सर्गः॥ अथ भूतानि वात्रघ्नशरेभ्यस्तत्र तत्रसुः / / भेजे दिशः परित्यक्तमहेष्वासा च सा चमूः // 1 // . अपश्यद्भिरिवेशानं रणान्निववते गणैः / मुह्यत्येव हि कृच्छे षु संभ्रमज्वलितं मनः // 2 / / खण्डिताशंसया तेषां पराङ्मुखतया तया / प्राविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् / / 3 / / आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु / व्यक्तिमायाति महतां माहात्म्यमनुकम्पया / / 4 / / 10 स सासिः सासुसूः सासी येयायेयाययाययः / ललौ लीलां ललोऽलोल: शशीशशिशुशीः शशन् / / 5 / / (एकाक्षरपदः ) त्रासजिह्म यतश्चैतान् मन्दमेवान्वियाय सः / नातिपीडयितु भग्नानिच्छन्ति हि महौजसः / / 6 / / 15 अथाग्रे हसता साचिस्थितेन स्थिरकीर्तिना। सेनान्या ते जगदिरे किञ्चिदायस्तचेतसा / / 7 / / (निरोष्ट्यम् ) मा विहासिष्ट समरं समरन्तव्यसंयतः / क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः / / 8 / / (पादान्तादियमकम् ) विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः / अमी वो मोघमुद्गूर्णा हसन्तीव महासयः / / 6 / / वनेऽवने वनसदा मार्ग मार्गमुपेयुषाम् / . वाणैर्बाणैः समासक्त शङ्कऽशं केन शाम्यति / / 10 / / (पादादियमकम् )