________________ 264 ] . [ काव्यषट्कं सम्भिन्नैरिभतुरगावगाहनेन . प्राप्योरिनु पदवीं विमानपङ्कीः / तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः / / 11 / / क्रान्तानां ग्रहचरितात्पथो रथानाम क्षारक्षतसुरवेश्मवेदिकानाम् / निःसङ्गं प्रधिभिरुपाददे विवृत्तिः संपीडक्षुभितजलेषु तोयदेषु / / 12 / / तप्तानामुपदधिरे विषाणभिन्नाः / प्रह्लादं सुरकरिणां घनाः क्षरन्तः / युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः / / 13 / / संवाता मुहरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् / पर्यस्यत्पृथुमणिमेखलांशुजालं सञ्जज्ञे युतकमिवान्तरीयमूर्वोः / / 14 / / प्रत्यार्दीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः / कान्तानां बहुमतिमाययुः पयोदा नाल्पीयान्बहु सुकृतं हिनस्ति दोषः / / 15 / / यातस्य ग्रथिततरङ्गसकताभे विच्छेदं विपयसि वारिवाहजाले / आतेनुस्त्रिदशवधूजनाङ्गभाजां _____संधानं सुरधनुषः प्रभा मणीनाम् // 16 / / संसिद्धावितिकरणीयसंनिबद्ध रालापैः पिपतिषतां विलङ्घय वीथीम् / 25.