________________ रघुवंशे द्वितीयः सर्गः तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय // 95 // ( प्रहर्षिणीयम् ) // इति महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये 5 वसिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः // 1 // // 2 // अथ द्वितीयः सर्गः // अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् / वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेमुमोच / / 1 / / तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया। 10 मागं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थ स्मृतिरन्वगच्छत् // 2 // निवर्त्य राजा दयितां दयालुस्तां सौरभेयी सुरभिर्यशोभिः / पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् // 3 // व्रताय तेनानुचरेण धेनोय॑षेधि शेषोऽप्यनुयायिवर्गः / न चान्यतस्तस्य शरीररक्षा स्ववीर्य गुप्ता हि मनोः प्रसूतिः / 4 / 15 आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैदशनिवारणैश्च / अव्याहतैः स्वरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् 5 स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धघोरः / जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् / / स न्यस्तचिह्नामपि राजलक्ष्मी तेजोविशेषानुमितां दधानः / आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः / / 7 / / लताप्रतानोद्ग्रथितैः स केशरधिज्यधन्वा विचचार दावम् / रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् / / 4 // विसृष्टपाश्र्वानु चरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य / उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः॥९॥