________________ (3) किरातार्जुनीयम् :: तृतीयः सर्गः ] [ 269 आक्षिप्यमाणं रिपुभिः प्रमादा नागैरिवालूनसटं मृगेन्द्रम् / त्वां धूरियं योग्यतयाऽधिरूढा, दीप्त्या दिनश्रीरिव तिग्मरश्मिम् // 50 // करोति योऽशेषजनातिरिक्तां, सम्भावनामर्थवती क्रियाभिः / संसत्सु जाते पुरुषाधिकारे, न पूरणी तं समुपैति संख्या / / 51 / / प्रियेषु यः पाथ ! विनोपपत्ते. विचिन्त्यमानैः क्लममेति चेतः / तव प्रयातस्य जयाय तेषां; क्रियादधानां मघवा विघातम् / / 52 / / मा गाश्चिरायैकन्चरः प्रमादं, वसनसम्बाघशिवेऽपि देशे। मात्सर्यरागोपहतात्मनां हि, स्खलन्ति साधुष्वपि मानसानि / / 53 / / तदाशु कुर्वन्वचनं महर्षे मनोरथान्नः सफलीकुरुष्व / प्रत्यागतं त्वाऽस्मि कृतार्थमेघ - स्तनोपपीडं परिरब्धुकामा / / 54 / / उदीरितां तामिति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् / प्रासाद्य वाचं स भृशं दिदीपे काष्ठामुदोचीमिव तिग्मरश्मिः / / 55 / / 25 .प्रथाभिपश्यन्निव विद्विषः पुरः पुरोधसाऽऽरोपितहेतिसंहतिः /