________________ (3) किरातार्जुनीयम् :: तृतीयः सर्गः ] . [ 265 परिस्फुरल्लोलशिखाऽग्रजिह्व . जगज्जियत्सन्तमिवान्तवह्निम् // 20 // निरीक्ष्य संरम्भनिरस्तधैर्य राधेयमाराधितजामदग्न्यम् / असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः // 21 // यया समासादितसाधनेन सुदुश्चरामाचरता तपस्याम् / एते दुरापं समवाप्य वीर्य मुन्मूलितारः कपिकेतनेन / 22 / / महत्त्वयोगाय महामहिम्ना माराधनी तां नृप ! देवतानाम् / दातु प्रदानोचित ! भूरिधाम्नी. मुपागतः सिद्धिमिवास्मि विद्याम् // 23 // इत्युक्तवन्त ब्रज़ साधयेति प्रमाणयन्वाक्यमजातशत्रोः / प्रसेदिवांसं तमुपाससाद वस . निवान्ते विनयेन जिष्णः // 24 / / निर्याय विद्याऽथ दिनादिरम्या द्विम्बादिवार्कस्य मुखान्महर्षेः / पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे // 25 / / योगं च तं योग्यतमाय तस्मै . तपःप्रभावाद्विततार सद्यः / 25 / येनास्य तत्त्वेष कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः // 26 //