________________ 212 ] [ काव्वषट्कं // 12 // द्वादशः सर्गः // अथ प्रपेदे त्रिदशैरशेषः क्रासुरोपप्लवदुःखितात्मा / पुलोमपुत्रीदयितोऽन्धकारि पत्रीव तृष्णातुरितः पयोदम् / / 1 / / हप्तारिसंत्रासखिलीकृतात्स कथंचिदम्भोदविहारमार्गात् / . 5 अवातताराभिगिरि गिरीशगौरीपदन्यासविशुद्धमिन्द्रः // 2 // संक्रन्दनः स्यन्दनतोऽवतीर्य मेघात्मनो मातलिदत्तहस्तः / / पिनाकिनोऽथालयमुच्चचाल शुचौ पिपासाकुलितोयथाम्भः / 3 / इतस्ततोऽथ प्रतिबिम्ब भाजं विलोकमानः स्फटिकाद्रिभूमौ / आत्मानमप्येकमनेकधा स व्रजन्विभोरास्पदमाससाद / / 4 / / विचित्रचञ्चन्मणिभङ्गिसङ्गसौवर्णदण्डं दधतातिचण्डम् / स नन्दिनाधिष्ठितमध्यतिष्ठत्सौधाङ्गण द्वारमनङ्गशत्रोः / / 5 / / ततः स कक्षाहितहेमदण्डो नन्दी सुरेन्द्र प्रतिपद्य सद्यः / प्रतोषयामास सुगौरवेण गत्वा शशंस स्वयमीश्वरस्य / / 6 // भ्रूसंज्ञयानेन कृताभ्यनुज्ञः सुरेश्वरं तं जगदीश्वरेण / प्रवेशयामास सुरैः पुरोगः समं स नन्दी सदनं सदस्य / / 7 / / स चण्डिभृङ्गिप्रमुखैर्गरिष्ठगणैरनेकैविविधस्वरूपैः / अधिष्ठितं संसदि रत्नमय्यां सहस्रनेत्रः शिवमालुलोके // 8 // कपर्दमुद्वद्धमहीनमूर्धरत्नांशुभिर्भासुरमुल्लसद्भिः / दधानमुच्चस्तरमिद्धधातोः सुमेरुशृङ्गस्य समत्वमाप्तम् / / 9 / / बिभ्राणमुत्तुगतरङ्गमालां गङ गां जटाजूटतटं भजन्तीम् / गौरी तदुत्सङ गजुषं हसन्तीमिव स्वफेनैः शरदभ्रशुभैः / / 10 / / गङ गातरङगप्रतिबिम्बितैः स्वैर्बहू भवन्तं शिरसा सुधांशुम् / चलन्मरीचिप्रचयैस्तुषारगौरैर्हिमद्योतित मुद्वहन्तम् / / 11 / / भालस्थले लोचनमेधमानधामाधरीभूतरवीन्दुनेत्रम् / 25 युगान्तकालोचितहव्यवाहं मीनध्वजप्लोषणमादधानम् / 12 /