________________ (2) कुमारसंभव :: सप्तमः सर्गः ] [ 187 न नूनमारूढरुषा शरीर मनेन दग्धं कुसुमायुधस्य / व्रीडादमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः // 67 / / 5 अनेन संबन्धमुपेत्य दिष्टया मनोरथप्रार्थितमीश्वरेण / मूर्धानमालि क्षितिधारणोच्चमुच्चैस्तरं वक्ष्यति शैलराजः 68 इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः / केयूरचूर्णीकृतलाजमुष्टि हिमालयस्यालयमाससाद / / 69 / / तत्रावतीर्याच्युतदत्तहस्तः शरद्धनाद्दीधितिमानिवोक्ष्णः / 10 क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्य दिपतेविवेश / / 7 / / तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च / गणाश्च गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः / 71 / तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमयं मधुमच्च गव्यम् / नवे दुकूले च नगोपनीतं प्रत्यग्रहीत्सर्वममन्त्रवर्जम् / / 72 / / 15 दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधदक्षैः / वेलासमीपं स्फुटफेनराजिनवैरुदन्वानिव चन्द्रपादैः / / 73 / / तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या / प्रसन्नचेतःसलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः / 74 / तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहृतानि / 20 ह्रीयन्त्रणां तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि / 75 // तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्तिः / उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वमिव प्ररोहम् / 76 / रोमोद्गमः प्रादुरभूदुमायाः स्विन्नागुलिः पुंगवकेतुरासीत् / वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य / 77 / 25 प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्तिमय्याम् / ... सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य / 78 /