________________ (2) कुमारसंभव :: षष्ठः सर्गः ] [ 177 संतानकतरुच्छायासुप्तविद्याधराध्वगम् / यस्य चोपवनं बाह्यं गन्धवद्गन्धमादनम् // 46 / / अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् / स्वर्गाभिसंधिसुकृतं वञ्चनामिव मेनिरे / / 47 / / ते सद्मनि गिरेवेंगादुन्मुखद्वाःस्थवीक्षिताः / अवतेरुर्जटाभारैलिखितानलनिश्चलैः / / 48 / / गगनादवतीर्णा सा यथावृद्धपुरस्सरा / तोयान्तर्भास्करालीव रेजे मुनिपरम्परा / / 46 / / तानानय॑मादाय दूरात्प्रत्युद्ययौ गिरिः / 10 नमयन्सारगुरुभिः पादन्यासर्वसुधराम् // 50 // धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः / / प्रकृत्यैव शिलोरस्क: सुव्यक्तो हिमवानिति / / 51 / / विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः / स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः / / 52 / / 15 तत्र वेवासनासीनान्कृतासनपरिग्रहः / इत्युवाचेश्वरान्वाचं प्राञ्जलि धरेश्वरः / / 53 / / अपमेघोदयं वर्षमदृष्टकुसुमं फलम् / अतकितोपपन्नं वो दर्शनं प्रतिभाति मे / / 54 / / मूढं बुद्धमिवात्मानं हैमीभूतमिवायसम् / भूमेदिवमिवारूढं मन्ये भवदनुग्रहात् / / 55 / / अद्यप्रभृति भूतानामधिगम्योऽस्मि शुद्धये / यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते / / 56 / / अवमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः / मूनि गङ्गाप्रपातेन धौतपादाम्भसा च वः / / 57 // 25 जङ्गमं प्रेष्यभावे वः स्थावरं चरणाङ्कितम् / विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः / / 58 / /