________________ 156 ] [ काव्यषट्कं क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति / तावत्स वह्निर्भवनेत्रजन्मा भस्माऽवशेष मदनञ्चकार / / 72 / / तीव्राभिषङ्गप्रभवेण वृत्ति मोहेन संस्तम्भयतेन्द्रियाणाम् / मज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव / / 73 / / 5 तमाशु विघ्नं तपसस्तपस्वी वनस्पति वज्र इवावभज्य / स्त्रीसनिकर्ष परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः / / 74 / / शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थ समर्थ्य ललितं वपुरात्मनश्च / सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथञ्चित् // 75 / / सपदि मुकुलिताक्षी रुद्रसंरम्भभीत्या दुहितरमनुकम्प्यामदिरादाय दोाम् / सुरगज इव बिभ्रत्पधिनी दन्तलग्ना प्रतिपथगतिरासीद्वगंदी(कृताङ्गः // 76 / / 15 // इति श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये मदनदहनो नाम तृतीयः सर्गः / / 3 / / // 4 // चतुर्थः सर्गः॥ अथ मोहपरायणा सती विवशा कामवधूविबोधिता। विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् // 1 // (वियोगिनी वृत्तम्) अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने / न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् / / 2 / / अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः / ददृशे पुरुषाकृति क्षितौ हरकोपाऽनलभस्म केवलम् // 3 // 25 अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी। विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् // 4 / /