________________ 140 ] [ कुमारसंभवं वनेचराणां वनितासखानां, दरीगृहोत्सङ्गनिषक्तभासः / भवन्ति यत्रौषधयो रजन्या-मतैलपूराः सुरतप्रदीपाः / / 10 / / उद्वेजयत्यङ्गुलिपाणिभागा-न्मार्गे शिलीभूतहिमेऽपि यत्र / न दुर्वहश्रोणिपयोधरार्ता, भिन्दन्ति मन्दां गतिमश्वमुख्यः / 11 / 5 दिवाकराद्रक्षति यो गुहासु, लीनं दिवाभीतमिवान्धकारम् / क्षुद्रेऽपि नूनं शरणं प्रपन्ने, ममत्वमुच्च : शिरसां सतीव / 12 / लागूल विक्षेपविसर्पिशोभै-रितस्ततश्चन्द्रमरीचिगौरैः / यस्यार्थयुक्त गिरिराजशब्द, कुर्वन्ति वालव्यजनैश्चमर्यः / 13 / यत्रांशुकाक्षेपविलज्जितानां, यदृच्छया किंपुरुषाङ्गनानाम् / ' ' दरीगृहद्वारविलम्बिंबिम्बा-स्तिरस्करिण्यो जलदा भवन्ति 14 भागीरथीनिर्भरसीकराणां, वोढा मुहुः कम्पितदेवदारुः / यद्वायुरन्विष्टंमृगैः किरातै-रासेव्यते भिन्नशिखण्डिबर्हः / / 15 / / सप्तर्षिहस्तावचितावशेषा-प्यधों विवस्वान्परिवर्तमानः / पद्मानि यस्याग्रसरोरुहाणि, प्रबोधयत्यूर्ध्वमुखैमयूखैः / / 16 // / यज्ञाङ्गयोनित्वमवेक्ष्य यस्य, सारं धरित्रीधरणक्षमं च / प्रजापतिः कल्पितयज्ञभागं, शैलाधिपत्यं स्वयमन्वतिष्ठत् / 17 / स मानसीं मेरुसखः पितृणां, कन्यां कुलस्य स्थितये स्थितिज्ञः / मेनां मुनीनामपि माननीया-मात्मानुरूपां विधिनोपयेमे / 18 / कालक्रमेणाथ तयोः प्रवृत्ते, स्वरूपयोग्ये सुरतप्रसङ्गे / 5: मनोरमं यौवनमुद्वहन्त्या, गर्भोऽभवद्भ धरराजपत्न्याः // 16 // प्रसूत सा नागवधूपभोग्यं, मैनाकमम्भोनिधिबद्धसख्यम् / क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा-ववेदनाशं कुलिशक्षतानाम् / 20 / अथावपमानेन पितुः प्रयुक्ता, दक्षस्य कन्या भवपूर्वपत्नी। सती सती योगविसृष्टदेहा, तां जन्मने शैलवधूं प्रपेदे // 21 // / सा भूधराणामधिपेन तस्यां, समाधिमत्यामुदपादि भव्या / सम्यक्प्रयोगादपरिक्षतायां, नीताविवोत्साहगुणेन संपत् / 22 /