________________ रघुवंशे षोडशः सर्गः ] [ 121 जयश्रियः संवननं यतस्तदामुक्तपूर्व गुरुणा च यस्मात् / सेहेऽस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः 74 ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् / वन्ध्यश्रमास्ते सरयू विगाह्य तमूचुरम्लानमुखप्रसादाः / 75 / 5 कृत: प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते / नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तह्र दवासिना तत् / 76 / / ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः / गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रम् / / 77 / / तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरङ्गहस्तः / 10 रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास / / 7 / / तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनकात्सहसोन्ममज्ज / लक्ष्म्येव साधं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः / 76 / विभूषणाप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशां पतिस्तम् / सौपर्णमस्त्रं प्रतिसंजहार प्रह्वष्वनिर्बन्धरुषो हि सन्तः / / 8 / / 15 त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विपामङकुशमस्त्रविद्वान् / मानोन्नतेनाप्यभिवन्द्य मूर्ना मूर्धाभिषिक्तं कुमुदो बभाषे / 81 / अवमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् / सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धतेविघातम् / / 82 / / कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन / 20 ह्रदात्पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् / 83 / तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन / भुजेन रक्षापरिघेरण भूमेरुपैतु योगं पुनरंसलेन / / 84 // इमां स्व सारं च यवीयसी मे कुमुद्वतीं नार्हसि नानुमन्तुम् / आत्मापराधं नुदती चिराय शुश्रूपया पार्थिव पादयोस्ते / / 8 / / 25 इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भावन्स्वजन इत्यनुभाषितारम् /