________________ 102 ] [ काव्यषट्के (1) रघुवंशम् राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् / मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य // 37 // पौरेषु सोऽहं बहुलीभवन्तमपां तरङ्गेष्विव तैलबिन्दुम् / सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः / 38 / 5 तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः / त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमि पितुराज्ञयेव / / 39 // अवैमि चैनामनघेति किंतु लोकापवादो बलवान्मतो मे। छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः 40 रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय / 10 अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः 41 तदेष सर्गः करुणार्द्रचित्तैन मे भवद्भिः प्रतिषेधनीयः / यद्यथिता निर्ह तवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः 42 इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् / न कश्चन भ्रातृषु तेषु शक्तो निषेधुमासीदनुमोदितुं वा / 43 // 15 स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीतिः / सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश / 44 / प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव / स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मोकिपदं त्यजैनाम् / 45 / स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वत् / प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया / / 46 / / अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्युक्तधुरं तुरंगैः / रथं सुमन्त्रप्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे / 47 / / सा नीयमाना रुचिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दत् / नाबद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् / / 48 / / 25 जुगृह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्षणा / आख्यातमस्य गुरु भावि दुःखमत्यन्तलुप्तप्रियदर्शनेन // 49 / / 20