________________ 100 ] [ काव्यषट्के (1) रघुवंशम् श्वश्रूजनानुष्ठितचारुवेषां कीरथस्थां रघुवीरपत्नीम् / प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः / 13 / स्फुरत्प्रभामण्डलमानुसूयं सा बिभ्रती शाश्वतमङ्गरागम् / रराज शुद्धेति पुनः स्वपुर्ये संदर्शिता वह्निगतेव भवा॑ / / 14 / / वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्दनिधिः सुहृद्भ्यः / बाष्पायमाणो बलिमनिकेतमालेख्यशेषस्य पितुविवेश / / 15 / / कृताञ्जलिस्तत्र यदम्ब सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः / तच्चिन्त्यमानं सुकृतं तवेति ज़हार लज्जां भरतस्य मातुः / 16 / तथैव सुग्रीवविभीषणादीनुपाचरस्कृत्रिमसंविधाभिः / संकल्पमात्रोदितसिद्धयस्ते कान्ता यथा चेतसि विस्मयेन / 17 / सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः / शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवमादधानम् / 18 / प्रतिप्रयातेसु तपोधनेषु सुखादविज्ञातगतार्धमासान् / सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः / 16 / 15 तच्चात्मचिन्तासुलभं विमानं हतं सुरारेः सह जीवितेन / कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्वमस्त / / 20 // पितुनियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः / धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् // 21 // सर्वासु मातृष्वपि वत्सलत्वात्स निविशेषप्रतिपत्तिरासीत् / 20 षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु / / 22 // तेनार्थवाँल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् / तेनास लोक: पितृमान्विनेत्रा तेनैव शोकापनुदेन पुत्री // 23 // स पोरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दू हित्रा। उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या / 24 / 25 तयोर्यथाप्रार्थितमिन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु / प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन् /