________________ रघुवंशे द्वादशः सर्गः ] [ 85 बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता / प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी / / 26 / / अनसूयातिसृष्टेन पुण्यगन्धेन काननम् / सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम् / / 27 / / 5 संध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः / अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः / / 28 / / . स जहार तयोर्मध्ये मैथिली लोकशोषणः / / नभोनभस्ययोवृष्टिमवग्रह इवान्तरे / / 26 // तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् / 10 गन्धेनाशुचिना चेति वसुधायां निचख्नतुः / / 30 / / पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः / अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव // 31 / / रावणावरजा तत्र .राघवं मदनातुरा / अभिपेदे निदाघार्ता व्यालीव मलयद्मम् / / 32 / / 15 सा सीतासंनिधावेव तं वने कथितान्वया / प्रत्यारूढो हि नारीणामकालज्ञो मनोभावः / / 33 / / कलत्रवानहं बाले कनीयांसं भजस्व मे / इति रामो वुषस्यन्तीं वृषस्कन्धः शशास ताम् // 34 / / ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता / .. 20 साभूद्रामाश्रया भूयो नदीवोभयकूलभाक् // 35 // संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् / निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः / / 36 / / फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् / मृग्याः परिभवो व्याघ्र यामित्यवेहि त्वया कृतम् / / 37 / / 25 इत्युक्त्वा मैथिली भर्तुरड्के निविशती भयात् / रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत / / 38 / /