________________ किद्वत् , वृत्सीष्ट / वृभ्यः स्यसनोर्वा कर्तर्यात्मने, वत्तिष्यते वय॑ते / स्यन्दौङ् प्रश्रवणे // 5 // निरभ्यनोश्च स्यन्दस्याप्राणिनि कर्तरि / वा षः, चात्पनिवेः, पयः निष्ष्यन्दते निस्स्यन्दते / वृधौङ् वृद्धौ / कृपौङ् सामर्थ्य / // 6 // ऋर ललं कृपोऽकृपीटादिषु / कल्पते अकल्पत अकल्पिष्ट अक्लुप्त चक्लपे // 6 // कृपः श्वस्तन्यां वात्मरे / कर्त्तरि, कल्पितासे कल्तासि / इति घृतादिवृतादीवृद्ग्रणौ // 4 // .. // 5 // भ्यादिषुज्वलादयः / / ज्वल दीप्तौ, अज्वलत् / कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषुः / पत्ल गतौ // 1 / / श्वयत्यसूवचपतः श्वास्थवोचपप्तमङि / अपप्तत् / क्वथे निष्पाके / मथे विलोडने / षद्ल .विंशरणगत्यवसादनेषु, सीदति // 2 / / सदोऽप्रते परोक्षायां त्वादेः षः / निषीदति // 3 // श्रुसदवस्भ्यः परोक्षा वा भूते / . निषसाद / शदल शातने // 4 // शदेः शिति कर्त्तत्मिने / शीयते अशादीत् / बुध अवगमने / टुवमू उगिरणे (वमने), वेमतुः ववमतुः / भ्रमू भ्रान्तौ, भाम्यति भ्रमति भ्रमतुः बभ्रमतुः / चल कम्पने / बल प्राणनधान्यावरोधयोः / क्रुश आह्वानरोदनयोः /