________________ 59 संस्कृतभक्ष्यान्नादन्यस्मिन् / // 72 // दूरादेत्यः / / 73 / / उत्तरादाहा / / 74 // पारावारादीनः / / 75 // धुप्रागपागुदचो यः / दिव्यं उदीच्यः 176 / / ग्रामादीन च / / 77 // दक्षिणापश्चात्पुरसस्त्यण् / पौरस्त्यः / / / 78 / / बहिषष्टीकण च / / 79 / / प्रायोऽव्ययस्यापदान्त्यस्वरादेर्लुक् / बाहीकः बाह्यः // 80 // क्वेहामात्रतसस्त्यच् / कुतस्त्यः कुत्रत्यः / / 8 / / भवतोरिकगोयसौ / भावत्कः भवदीयः / 82 / परजन राज्ञोऽकोयः / राजकीयः / / 83 // वा युष्मदस्मदोऽञीनी युष्माकास्माको चास्यकत्वे तु तवकममकं / यौष्माक: आस्माकीनः तावकीनः मामकः // 84 / / पश्चादाद्यन्ताप्रादिमः / पश्चिमः आदिमः / / 85 / / मध्यान्मः / 86 / अध्यात्मादिभ्य इकण् / / 87 / / वर्षाकालेभ्यः / वार्षिक: मासिकः / / 88 // श्वसस्तादिः / शौवस्तिकः / द्वारादेः, 189 / दौवारिक: / / 90 // चिरपरूत्परारेस्त्नः / 91 // पुरोऽनः / 92 / पूर्याापराह्वात्तनट वा.।९३। सायंचिपाहप्रगेऽव्ययात् / 94 / तत्र कृतलब्धक्रीतसंभूतेऽमेषणादयः मथुरायां कृतं लब्धमित्यादि माथुरं / 95 / गले / माथुरः / 96 / पथोऽकः, पथकः / 97 / भवे मायुरः // 98 // दिगादिदेहांशाद्यः दिश्यःमूर्धन्यः मेध्यं भाग्यं रहस्यं आy अन्त्यं /