________________ 121 भूते / सुकृत् / / 102 // दृशः क्वनिप् / भूते कर्मणः, मेरुं अद्राक्षीदिति मेरुश्वा // 103 // सहरराजभ्यां कृग्युधेः // 104 / / सप्तम्याजनेर्डः / अप्सुजं अब्ज // 105 / / क्तक्तबतू / धातोभूते, अकारीति कृतः, अकार्षीदिति कृतवान् // 106 // ऋवर्णश्यूटुंगः कितो नेट् / वृतः तीर्णः ऊर्गुतः श्रित // 107 / / उवर्णात् / नुतः भूतः // 108 // वेटोऽपतः / क्तयोर्नेट् // 109 / / ऊदितः क्त्वो वेट् / यतः / / 110 // रदादमूर्छनदः / क्तयोर्दस्य च नः, पूर्णः // 111 // व्यञ्जनान्तःस्थातः / व्यञ्जनादन्तस्थायाः क्तयोर्नः, द्राणः // 11 // सूयत्याद्योदितः / सूनः लग्नः / / 113 // डीयश्व्यैदितः / क्तयोर्नेट , डीनः शूनः चरीकृतः / / 114 / / शुषिपचो मकवं क्षामः शुष्कं पक्वं // 115 // आदितः / क्तयोर्नेट, जिक्ष्विदा जिस्विदा गानप्रक्षरणे, स्विन्नः / 116 / नवा भावारम्भे / आदितः क्तयोरिट् // 117 // ऋह्रीघ्राध्रात्रोन्दनुदविन्तेर्वा नः / ऋणं ऋतं / वित्तं धने प्रतीते / भित्तं शकलं // 118 / / आः खनिसनिजनः विङति धुटि / जातः खातः / / 119 / / क्षुधवधस्तेषां / क्तक्तवतुक्त्वामिट्, उषितः // 120 // न डीशीपूर्धषिक्ष्विदिस्विदिमिदः / सेटौ क्तौ कित्शयितः // 121 // णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्न