________________ 119 अचित्ते टक् / वातघ्नं // 63 / / जायापतेचिह्नवति / जायाघ्नः पतिघ्नी // 64 // ब्रह्मादिभ्य / ब्रह्मघ्नः कृतघ्नः गोघ्नोऽतिथिः // 65 / / पाणिघताडयौ शिल्पिनि / 66 / कुक्ष्यामोदराभृगः / खिः खित्यनव्ययस्यारुषो मश्चान्तः, कुक्षिम्भरिः आत्मम्भरिः // 67 / / अर्होऽच् / पूजार्हा // 68 // धनुर्दण्डत्सरुलाङ्गलाङ्कुष्टिशक्तितोमरघटाद्ग्रहः / घटीग्रहः // 69 // आयुधादिभ्यो धृगोऽदण्डादेः / चक्रधरः // 70 // रजःफलेमलाद्ग्रहः / फलनेहिः / 71 // किंयत्तबहोरः कृगः / बहुकरः // 72 // संख्याहदिवाविभानिशाप्रभाभाश्चित्रकर्नाद्यन्तानन्तकारबहरुर्धनुर्नान्दोलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाट्टः / कृगः / संख्याकरः त्रिकरः / / 73 // हेतुतच्छीलानुकूलेऽशब्दादेः / तीर्थकरः, शब्दकारः वरकारः, कर्मकरः क्षेमप्रियमद्र भद्रात्खाण / क्षेमङ्करः क्षेमकारः, योगक्षेमकरी // 74 / / मेतिभयाभयात्खः / मेघङ्करः अभयङ्करः // 75 // प्रियवशाद्वदः / प्रियंवदः // 76 // कूलाभ्रकरोषात्कपः / अभ्रंकषः / / 77 / / सर्वात्सहश्च / चात्कषः, सर्वसहा // 78 // मन्याण्णिन् / पण्डितं मन्यते बन्धुमिति पण्डितमानी // 79 // कर्तुः खश् / कर्मणः कर्तुः खश,