________________ अजङ्गमीत् जङ्घन्ति वध्यात् चंचूत्ति चलातः अचंखानीत् असास्वपीत् सासुप्यात् // 2 // रिरौ च / लुपि ऋमतश्चाद्रीः, ववृतीति वरिवृतीति वरीवृतीति वर्वत्ति अवत् अवर्वाः अवत्तीत् चरीत्ति चर्कत्ति चरिकत्ति अरिवृतः आरति अरियति आरारीत अरियारीत् जर्गृहीति जाग्रहीति पाप्रष्टि पाप्रच्छवः पाप्रश्मः / / 4 // मव्यविश्रिविज्वरित्वरेरुपान्त्येन सहोट् / अनुनासिके क्वौ धुटि क्ङिति च, मोमवीति / / 5 / / राल्लुक छ्वोः / तोतोति तोतूर्वति मोमोति // 6 / / अहन्पश्चमस्य / क्ङिति धुटि दीर्घः, शंशान्तः // इति यड्लुवन्ताः // . // 1 // द्वितीयायाः काम्य इच्छायां वा / इदं काम्यति स्वःकाम्यति // 2 // अमव्ययात्क्यन् च // 3 // क्यन्यवर्णस्येः / पुत्रमिच्छतीति पुत्रीयति गव्यति // 4 // नं क्ये नाम पदं / राजीयति राजीयांचकार दीव्यति कीयति // 5 // आपत्यस्य क्यच्च्योर्व्यञ्जनाद्यो लुक् / गार्गीयति कवीयति // 6 / / क्यो वा व्यञ्जनाल्लुक / समिधिता समिध्यिता // 7 / / क्षुत्तड़गायेऽशनायोदन्यधनायम् / अशनायति // 8 // वृषाश्वान्मथुने स्सोऽन्तः / वृषस्यति // 8 // अश्च लौल्ये / चात्स्सोऽन्तः, दधिस्यति दध्यस्यति // 10 // आधाराचोपमानादाचारे। चाद् द्वितीयायाः, पुत्रमिव प्रासाद