________________ ( 64 ) सशाशयाRVARARIANRAIशशशशशशशशशशशशशास श्रीसुशीलनाममालायाः- अभिप्रायः। / श्रीमत्-सुशील-महनीय बुधेश्वराणां, . भव्योपकारभर-निर्भर तत्पराणाम्। पादारविन्दविगलन्मकरन्दवृन्द, मद्वन्दनात्मकमिलिन्द उपत्वमन्दम् // 1 // श्रीमत्कराम्बुजविनिः सृतपत्रमेत्य, हर्षप्रकर्षमिह सन्तनुते नितान्तम् / स्वान्ते ममाऽस्ति कुशलं भवदीयमिप्सोः, ... श्रीमत्प्रसादमनिशं मनसाऽभिलिप्सोः // 2 // यः श्रीमता मतिमता रचितोऽस्ति कोषो, वैदुष्यलक्षणमहार्थ भटाधिपोषः / एतत्कृते मतिमते भवते ददामि, धन्य ध्वनि स्वरवनि प्रतिपद्यमानम् // 3 // कोषं विना न लसतोह तथा विपश्चित्, लोके यथा नरपतित्वमितोऽपिकश्चित् / तस्मात् सुधोजन समाज उदारभावं, दृष्ट्रा प्रसीदतितरां मतिमत्सु सत्सु // 4 // साहित्य सद्म-दृढयन्त्रविमोचि कुञ्जी, गूढार्थबोधविहिताऽऽदरलोकरञ्जी। श्रीमन्मुखाम्बुजविनिर्गत नाममाला, मालायते हृदि न कस्य गुणे विशाला // 5 // वि० सं० 2033 / उपाध्याय हेमचन्द्रविजयो मणिः मार्गसित षष्ठी पादलिप्तपुरम् 722222222222222 ansastrotamaanastasistianitSANSARABANARASUIWALILASSASUISUALISLATULSUNNISUASUMBINI