________________ ........... द्वितीयो देवविभागः 35 महाचण्डो' महागन्धा', तथा मार्जारणिका / भैरवी कर्णकोटी' च, प्रोक्ता बुधैः कपालिनी' // 260 // * गणेशनामानि * गणेश' श्च गजास्य श्चरे, विषाणान्तो विनायकः / विघ्नेशो५ विघ्नराज श्च, हेरम्बः प्रमथाधिपः // 26 // एकदन्तो द्विशरीरो':, द्वैमातुर'' स्त्रिधातुक:१२ / पृश्निगर्भ3 स्तथा पृश्नि शृङ्गो'४ लम्बोदरा' ५ऽऽखुगौ'६॥२६२॥ पशुपाणि स्तथा हस्ति-मल्ल'८ श्चेति स्मृतं किल / . * स्कन्दनामानि * स्कन्दः' स्वामोरे च सेनानी:३, पार्वतीनन्दन स्तथा // 263 // सिद्धसेनो महासेनः६, षण्मुख स्तारकान्तकः / शक्तिभृत् शक्तिपाणि'च, क्रौञ्चारिः११ क्रौञ्चदारणः१२॥२६४॥ अग्निभूः१३ अग्निजन्मा'४ वै, गङ्गो१५-मा'६ कृत्तिकासुतः१७। शरभू:१८ शरजन्मा' च, ब्रह्मचारी 2 दिगम्बरः२१ // 26 // तारकारि:२२ महातेजाः२३, कुमार:२४ करवीरक:२५ / / गाङ्ग यो२६ बालचर्य 7 श्च, वैजयन्तो२८ दिवाकरः२६॥२६६॥