________________ [ 52 ] "स्वाभिप्रायान् परावबोधयितुं भाषाणामध्ययनेऽध्यापने / र च शब्दकोशानामतीवावश्यकता भवति / तदर्थमेव च अनेक मनीषिभिरल्लखिताः शब्दकोशाः। तेषु तेषु च कोशेषु विद्यते - स्व स्व वैशिष्टयम्, परं यादृशं वैशिष्टयमस्यां "सुशील नाममालायां" विद्यते तादृशं वैशिष्टयं नान्येषु शब्दकोशेषु दृष्टिगोचरं भवति / अस्या अतीवसरलतया शब्दान्वेषणे अल्पमेधसामपि जनानामनतिश्रममात्रेणवाल्पकाले स्वाभिष्टज्ञानानि भविष्यन्तीति सुनिश्चितमेव / अत्र पर्यायादिव्युत्पत्तिप्रदर्शनक्रमेण शब्दार्थानां ज्ञानं कारयितुं विविधोपायाःप्रदर्शिताः सन्ति। यतोऽस्यांनाममालायां यत्र तत्रातीव सरलतया क्लिष्ट शब्दानां व्युत्पत्तिरादिदृश्यते / स्वानुभवतर्कगहनाध्ययनपरिपाकमत्या . पूर्वापराचार्यसम्मतं स्वीकृत्य भाषाविज्ञानदृष्टयापीयं सम्यगुपयोक्तृणां छात्राणां गुणैकपक्षपातिनां विदुषाश्चातीव लाभकरी भविष्यतीति, प्राशा समानः।" जोधपुरम् जयनन्दनझा संस्कृताध्यापकः दिनाङ्क व्याकरणाचार्य-साहित्यरत्न शिक्षाशाखी, 16-10-76 | सरदार उच्च माध्यमिक विद्यालयः / 5