________________ षष्ठः सामान्य विभागः 451 * नाशनाम * नाशो' ऽभावो द्वयं नाम, नाशस्य कथ्यते बुधैः / * संक्रमनाम * . संक्राम:' संक्रम' श्चैव, दुर्गसञ्चर' उच्यते // 2764 / / * नीवाकनाम ॐ प्रयाम' श्च निवाको अपि, नाम द्वयं प्रकीर्तितम् / * अवधाननाम * प्रवधाने ऽवधानं' स्यादवेक्षा प्रतिजागरः // 2765 / / * विश्वासनामानि ॐ विश्रम्भ' श्च विश्वासो', विनम्भो ऽपि कथ्यते / ___* विकारनामानि ॐ परिणामो' विकार' श्च, विकृति विक्रिया पुनः // 2766 // * चक्रावर्तनामानि * चक्रावर्तो प्रमो भ्रान्ति भ्रमि पूंणि' श्च घूर्णनम् / एतन्नामानि मन्यन्ते, शब्दप्रयोग कारिणः // 2767 //