________________ षष्ठः सामान्यविभागः 445 * परित्राणनाम है पर्याप्ति' च परित्राणं२, तृतीयं हस्त धारणम् / चतुर्थ नाम विज्ञेयं , हस्तस्थापन -मित्यपि / / 2736 / / ॐ प्रणिपातनाम * प्रणतिः' प्रणिपात श्च, कथ्यते ऽनुनयः पुनः। 8. उपशायनाम * उपशायो' विशाय इच, क्रमशयन-मुच्यताम् / / 2737 / / . अनुक्रमनाम है अनुपूर्वी' च पर्याय श्चाऽनुपूर्व्य-मनुक्रमः / परिपाटि स्तथा ऽऽवृत्तिः', परिपाटी पुनः क्रमः // 2738 // प्रावृत् च नवम नाम, मन्यते ऽनुक्रमस्य वै। * अतिक्रमनाम * उपात्ययो' ऽतिपात:२ स्याद ऽतिक्रम श्च पर्ययः // 2736 // * संबाधनाम , . संबाध ' सङ्कट श्चैव, यत्र स्थानं न लभ्यते / - निकामनाम है कामं तथा निकाम च, प्रकाम च यथेप्सितम् // 2740 //