________________ षष्ठः सामान्यविभागः 437 * व्यावृत्तनामानि * वृतो' वृत्त श्च वावृत्तो', व्यावृत्तो ऽपि प्रयुज्यते / * लज्जितनामानि * ह्रोणो' होतो लज्जित श्च, नाम त्रयं निगद्यते // 2666 // . * संकलितनाम * सङ्कलित' श्च संगूढो', द्वयं नाम प्रसिद्धयति / * संयोजितनामानि * संयोजित' उपाहित:२, संयोगित' श्च ज्ञायताम् // 2700 // . * परिणतनाम * पक्व परिणतं२ नाम, परिणतस्यं मन्यते / क्षीराज्य हविषां पाके, शतमित्यमि धीयते // 2701 // * कथितनाम * निष्पक्व क्वथितं ख्यातं, बहुकाल सुपाचिते / * दग्धनामानि * दग्धः' स्यादुषित:२ प्लुष्ट:३, पृष्ट' इत्यपि मन्यते // 2702 //