________________ चतुर्थस्तिर्यविभागः 347 कुमुदिनी' कुमुद्वती', कैरविणी' च तल्लता। कुवलयं' कुवेलं' च. कुवं च कुवलं पुनः // 2066 / / उत्पलं चेति नामानि कुवलय हि सन्ति वै / श्वेते तु तत्र कैरवं', कुमुदंर गर्दभाह्वयम् // 2067 / / कुमुद् चेति नामाऽपि, चन्द्रोदयेन फुल्लति / नीले विन्दिवरं चेन्दी-वारं चेन्दोवरं तथा // 2068 // नीलाम्बुजन्म नामापि नीलकमल मुच्यते / रक्तोत्पलं' च हल्लक, तदेव रक्तसन्ध्यकम् // 2066 // एतत् पद्म रक्तवर्ण, सायङ्काले प्रफुल्लति / सौगन्धिक' ञ्च कल्हार, शुक्लं सायं विकाशि तत् // 2100 // . कणिकानामानि * करिणका' बीजकोश श्च, वराटको' ऽपि कथ्यते / ॐ पद्मनालनामानि के पद्मनालं' मृणाल' ञ्च, प्रख्यातं तन्तुलं तथा // 2101 // विशं बिसं विसं चेति, नामानि तन्तुलस्य वै / .. केसरनामानि * किजलकं' केसरं नाम, केशरः करिणकान्तिके // 2102 //