________________ चतुर्थस्तिर्यविभागः 337 * बिभीतकनामानि के कर्षफलो' कलिद्र मो२, बिभीतको बिभेदकः / / भूतावास 'स्तुषो ऽक्ष श्चे-ति नामानि तुषस्य वै // 2035 / / * हरीतकीनामानि 8 हरीतकी' च कायस्था', ऽव्यथा शिवा ऽभया' ऽमृता / वयस्था पूतना पथ्या', चेतको श्रेयसी'' तथा // 2036 / / हैमवती'२ च नामानि, हरितक्या श्च सन्ति / . * त्रिफलानाम ... प्रसिद्धा त्रिफला' नाम, फलत्रयस्य योगतः // 2037 // * तमालवक्षनामानि / कालस्कन्ध' स्तमाल' श्च, तापिञ्ज श्च प्रसिद्धकः। तापिच्छ श्चापि तापिञ्छ', श्चेति नामानि सन्ति वै॥२०३८॥ - चम्पक नामानि . हेमपुष्पक' नामायं, चम्पार-चाम्पेय'-चम्पका: / सिन्दुकनामांनि * निर्गुण्डी' सिन्दुवार' श्च, सिन्दुकः सिन्धुकः पुन: // 2036 / / इन्द्रसुरस रिन्द्रसु-रिस रिन्द्राणिका तथा / ग...