________________ चतुर्थस्तिर्यविभागः -335 ॐ नारङ्गवृक्षनामानि (r) ऐरावत' श्च नारङ्गो, नागरङ्गः प्रसिद्धकः // 2024 // नार्यङ्ग श्चेति नामानि, नागरगनगस्य वै / * इङ्गुदीनाम * : इङगुदी' तापसद्रुमः२ ख्यात श्च कथ्यते बुधैः // 2025 // * काश्मरीवृक्ष नामानि * काश्मयः' काश्मरी' चैव, कन्भारी मधुपरिणका / श्रीपर्णी सर्वतोभद्रा, भद्रपर्णी तथैव च / / 2026 // * गम्भारी चेति नामानि, काश्मरीविष्टरस्य वै.। . . . * आम्लीकावृक्षनामानि * * प्राम्लोका' चाऽम्लिका चिञ्चा, चाऽम्ब्लिका तिन्तिली' तथा // 2027 // तिन्तिडी' चेति नामानि, मन्यन्ते तिन्तिडोतरोः / * शेलुनामानि.* .शेलुः' श्लेष्मातक: सेलु, स्तरु भेद उदाहृतः // 2028 // .. . .. अशनवृक्षनामानि ॐ प्रसन'.श्चाऽऽसन २.३चैव, बन्धूकपुष्प जीवको। . /