________________ सुशीलनाममालायां श्रीगुर्जरोत्पन्नसमस्तजैन ___ साधु प्रधानः प्रिय नेमिसूरिः। तच्छिष्य लावण्य प्रसिद्ध सरिः / - धुरन्धरो व्याकृति तत्व वेत्ता / / 5 / / तदीय पट्टाधिकृतो गुणाना माधिक्यतः शासनदक्षसूरिः / सहोदरश्चाथ तदीय शिष्यः, सुशीलनामानुगुणः . सुशीलः // 9 // सूरिस्तदीयो नव नाम माला कोषः परं तोषक एंष सृष्टः। महामुदं संस्कृत शब्द बोध समुत्सुकायाशुतरं , विदध्यात् / / 7 / / षडत्र ये सन्ति प्रदत्त भागाः / देवाधिदेवादिगुणानुरागाः / तेष्षेव प्रायो जगतां प्रसिद्ध नामानि दृष्टानि मनोहराणि // 8 // प्राशास्यते सुन्दर नाममाला शालेव धर्मस्य सम प्रिया स्यात् / शब्दानुसन्धान प्रदान काले भालेव वा मोदकरो भवित्री / / 6 / / सकल हृदयहारी सर्वलोकोपकारी, कविवर प्रिय सूरेर्यत्न एषः प्रशस्तः / सरलतम नवीना नाममाला विशाला, सपदि मनसि शास्त्रानन्दवृद्धि प्रकुर्यात् / / 10 /