________________ तृतीयो मर्त्य विभागः 127. प्रात्रेयी' 0 चेति नामानि, रजस्वलाया भवन्ति / * निष्कलानाम के मिष्कला' पुष्पहोना च, यस्या रजोऽभवन् नहि // 854 // * राकानाम * राका' रजस्वला कन्या, कथ्यते विबुधै रिह / * स्त्रीरजोनामानि के प्रार्तवं कुसुमं पुष्पं, स्त्रीधर्म च रज' स्तथा // 955 // रजः प्रवृत्तिकाला स्तु, ऋतुः' शास्त्रे निगद्यते / * मैथुननामानि * मैथुनं' मोहनं चापि. सम्भोग: सुरत रतम् // 856 // सम्प्रयोगः4 रहो' ग्राम्य-धर्मः सवेशनं तथा / पशुधर्म:१० पशुक्रिया', कामकेलि१२ स्तथा रतिः१३ // 857 // निधुवनं 14 व्यवाय 15 श्च, कथ्यते कोविदः किल / * मिथुन नामानि के स्त्रीपुंसौ' मिथुनं प्रोक्त, द्वन्द्वं तदेव कथ्यते / / 858 / / के गर्भवतोनामानि * अन्तर्वत्नी' गुविणी' च गु:3 गर्भवती तथा / ५आपन्नसत्त्वोदरिणी', गुविण्या नाम ज्ञायताम् // 856 // ....