________________ ततीयो मर्त्यविभागः 125 निर्वो।' ऽपि वनिता वै, सा निष्पतिसुता मता। * जोवत्तोकानाम * जीवत्सन्तान नारी स्यात्, जीवत्तोका' च जीवसू:२ // 844 // * निन्दुनाम * नश्यत् प्रसूतिका नारी, निन्दुः' सा किल कथ्यते / (r) नरमालिनीनामानि (r) सश्मश्रु' श्चापि पालि' श्च, तथैव नरमालिनी // 845 // खलु भवति सा नारी, यस्याः श्मश्रु श्च विद्यते / * कात्यायनीनाम * कात्यायनी' सा ऽर्द्धवृद्धा, कषायवस्त्रधारिणी // 846 // * विधवानामानि # प्रधवा' विधवा रण्डा, कथ्यते मृतस्वामिनी / * भिक्षुणीनामानि * श्रवणा' श्रमणा मुण्डा, भिक्षुको भिक्षुणी स्मृता // 847 // ___ * पोटानाम * पुंलक्षणवती नारी, पोटा' भवति नामतः /