________________ तृतीयो मर्त्य विभागः * गेहेशूरनामानि ॐ गेहेनर्दी' तथा गेहे'-पिण्डोशूरौ' च कथ्यते // 734 // * धनि नाम * अस्तिमान् च धनी नाम कथ्यते धनवानपि / * गोष्ठश्वनाम * स्वस्थानस्थः परद्वेषी, गोष्ठश्वः' कथ्यते बुधः // 735 / / * पापन्ननाम * प्रापन्न' प्रापदि स्थितः, संपन्नो धनवान् जनः / * आपत्तिनामानि 8 आपत्ति:' स्याद् विपत्ति' श्च, विपदा ऽऽपत् तथैव च // 736 // * स्निग्धनाम * स्नेहवान स्निग्ध' प्राख्यातो, वत्सल' श्चापि कथ्यते / 8 उपाधिनामानि * कुरुम्बपालको लोकः, कुटुम्बव्यापृतो' भवेत् // 737 // अभ्यागारिक नामापि, स उपाधि श्च कथ्यते / - * दीर्घायुनामानि * प्रायुष्मान्' चापि दीर्घायुः२, जैवातृक श्च मन्यते // 738 //