________________ तृतीयो मर्त्यविभागः के कुष्ठनामानि * श्वेतं श्वित्रं तथा कुष्ठं, पाण्डुरं चेति कुष्ठकम् // 716 // * केशघ्ननाम के वातरोगविशेष: स्यात्, केशघ्न' चेन्द्रलुप्तकम् / के किलासनामानि * किलासं' सिध्म त्वक्पुष्पं, सिध्म रोग स्तु चर्मणः // 717 // ___ * कोठनामानि * मण्डलं' रोगभेद: स्यात्, कोठो मण्डलकं तथा। ___ * गण्डमालनाम * गलगण्डो' गण्डमालः', कण्ठरोगः सदोच्यते // 718 / / क गलाङ्कुरनाम * गलरोगो रोहिणो' स्याद्, गलाङ कुर२ श्च कथ्यते / क हिक्कानामानि के हेक्का' हिक्का' च हृल्लासो, रोगभेद उदाहृतः // 716 // . * पीनसनाम * नासिका रोग भेद स्तु, प्रतिश्याय' श्च पीनसः /