________________ 74 सुशीलनाममालायां * दाननामानि * अथ दानं' तथा त्यागः२, प्रतिदानं प्रदेशनम् / उत्सर्जन विसर्जन', वितरणं विहायितम् // 573 / / तथा निर्वापरणं निर्वपरणं * प्रादेशनं 1 पुन.। अंहतिः१२ स्पर्शनं 3 विश्राणन 4 स्याच वारवजन 15 // 574 / / के याचक नामानि * सुकलो' ऽर्थव्ययज्ञः स्याद्, वनीपक' स्तु मार्गरणः / तकूको याचक श्वार्थो, याचनक स्तथैव च // 575 // अथाऽर्थना' याचना याचा, भिक्षणा' sध्येषरणा ऽर्दना' / एषणा प्रणय' श्चापि, मार्गणा च सनि' स्तथा // 576 / / अभिलाषो 1 ऽभिषस्ति 12 इच, नामानि याचकस्यवै। अथ स्यादुत्पतिष्णु' वै, तथाप्युत्पतिताखलु / / 57 / / मण्डनो' ऽलङ्कारिष्णुः स्याद्, भूष्णु' स्तु भाविता तथा / भविष्णु वर्तन' स्तु वै, वतिष्णुः२ कथ्यते बुधैः / / 578 / / विसमरो' प्रसारी' स्याद, विसारो च विसृत्वरः / . जज्जाशीलो' ऽपत्रपिष्णुः२, लज्जालु श्च निगद्यते // 576 / / क्षमी' स्यात् क्षमिता क्षन्ता, सहिष्णुः सहन' स्तथा / तितिक्षुश्च तितिक्षा' तु, क्षान्ति' श्चसहनं क्षमा // 580 //