________________ // 4 // लच्छीओ सुवणोवमा उ पवणुव्विल्लप्पईवप्पहा, लोलं भोगसुहं तरंगचवलं लावन्नवन्नाइयं कामालंकियकामिणीयणविलासुल्लासिनेत्तुप्पलुत्तालं निज्जियदुज्जयारिविसरं रज्जं पि संसारिणं। . संजोगा वि विओगसोगबहुला सोक्खा वि दुक्खावहा, हा सव्वे जलबुब्बुय व्व विसयासंगा सया भंगुरा विज्जुज्जोयचलं बलं जलचलच्चंदाउलं राउलं, संमाणं करिकन्नतालतरलं लीलाविलासाइ वि / संज्झारायसमा य तायजणणीजायाइसंगे रई, पच्चक्खं खणदिट्ठनट्ठमखिलं जं वत्थुमित्तं भवे ता संसारमसारमेवमखिलं नाऊण तं छिदिउं, मोक्खं तविवरीयमक्खयसुहं लद्धं च सोक्खथियो। भो तुब्भेऽभिलसेह तस्स य परो हेऊ जिणिदोदिओ, धम्मो तस्स उ साहणे किल विही सिद्धतसिद्धो इमो संविग्गे कुग्गहुग्गग्गहरहियतणू सुद्धसिद्धतधारी, साहू सेवेह तत्तो जिणमयमणहं भत्तिजुत्ता सुणेह / चित्ते चितेह तत्तं तदवगमवसा सव्वकज्जे कुबोहं, हंतुं मोहं च निच्चं जयह नियमणे काउमाणं जिणाणं सम्मइंसणमूलयं गुणवओमिल्लंतसाहासुहं, तुंगाणुव्वयखंधबंधकलियं सिक्खापसाहाउलं / चित्तक्खित्तरुहं अभिग्गहदलं सद्धम्मकप्पडुमं, सद्धासुद्धजलेण सिंचह लहुं जिं होइ मुक्खो फलं निच्चं विच्चम्मि समाइयनवपढणज्झाणसज्झायमाई, . तिक्कालं चेइयाणं दसतियकलियं वंदणं चायरेह / . 184 // 7 // // 8 // // 9 //