SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // रोलम्बगवलव्यालतमालमलिनत्विषः / वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः कार्यात्कारणानुमान यच्च तच्छेषवन्मतम् / तथाविधनदीपूरान्मेघो वृष्टो यथोपरि यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका / पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् / उपमानं समाख्यातं यथा गौर्गवयस्तथा शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् / प्रमेयं त्वात्मदेहाद्यं बुद्धीन्द्रियसुखादि च किमेतदिति संदिग्धः प्रत्ययः संशयो मतः / . प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् दृष्टान्तस्तु भवेदेष विवादविषयो न यः / सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा / अवयवाः पञ्च तर्कः संशयोपरमे भवेत् . यथा काकादिसंपातात् स्थाणुना भाव्यमत्र हि / ऊर्ध्वं संदेहतर्काभ्यां प्रत्ययो निर्णयो मतः . आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् / ' या कथाभ्यासहेतुः स्यादसौ वाद उदाहृतः विजिगीषुकथा या तु च्छलजात्यादिदूषणम् / स जल्पः सा वितण्डा तु या प्रतिपक्षवजिता हेत्वाभासा असिद्धाद्याश्छलं कूपो नवोदकः / जातयो दूषणाभासा: पक्षादिर्दूष्यते न यैः 280 टतः // 26 // // 27 // // 28 // // 29 // // 30 //
SR No.004452
Book TitleShastra Sandesh Mala Part 02
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy