________________ विनेय शिष्यरत्नज्योतिषाचार्य-श्रीमद् जयप्रभविजयैः गुरुबन्धुश्री सौभाग्यविजयादीनां सत्प्रेरणया तथा च विनेय शिष्यरत्न हितेशचन्द्रविजयदिव्यचन्द्रविजयादीनां नमनिवेदनेन... ग्रन्थसम्पादनकर्म तु प्रचुरश्रमसाध्यं अस्ति, अतः आचाराङ्गाभिधस्याऽस्य ग्रन्थस्य सम्पादनकर्मणि मालवकेशरी व्याख्यानकार मुनिपुंगव श्री हितेशचन्द्रविजयजित् “श्रेयस' तथा मुनिराज श्री दिव्यचन्द्रविजयजित् "सुमन" इत्यादिभिः एभिः मुनिवर्यैः आत्मीयभावेन प्रचुरमात्रायां सहयोगः प्रदत्तः अस्ति, अतः तेषां श्रुतज्ञानभक्तिः अनुमोदनीया अस्ति... राजेन्द्र सुबोधनी “आहोरी' हिन्दी टीकाऽन्वितस्य अस्य आचाराङ्गग्रन्थस्य प्रभूततराणि पत्राणि सजातानि, अतः प्रथमश्रुतस्कन्धस्य प्रथमाध्ययनस्वरूपः प्रथम-भागः तथा द्वितीय-तृतीय-चतुर्थ-पचमाध्ययनात्मकः द्वितीय-भागः, तथैव षष्ठ-सप्तम-अष्टम - नवमाध्ययनात्मकः तृतीयः भागः प्रकाशितः अस्ति.... एवं प्रकारेण प्रथम-श्रुतस्कन्धस्य नव अध्ययनानि प्रथम-द्वितीय-तृतीयभागे मुद्रापितानि सन्ति / तथा च द्वितीयश्रुतस्कन्धात्मकः चतुर्थभागः तत्रभवतां भवतां पावनकरकमले प्रस्तुतोऽस्ति / एवं आहोरी-भाषा टीका समेतः सम्पूर्णः आचाराङ्ग-व्यन्थः अस्माभिः पुस्तकचतुष्टये सम्पादितोऽस्ति / ग्रन्थमुद्रणविधौ तु अणहिलपुर-पाटण-नगरस्थ दीप ओफ्सेट स्वामी श्री हितेशभाइ परीख एवं मून कम्प्युटर स्वामी श्री मनोजभाइ ठक्कर इत्यादि सज्जनानां सहयोगः अविस्मरणीयः अस्ति। ग्रन्थसम्पादनकमणि प्रेसमेटर एवं प्रुफ आदि संशोधनकमणि विदुषी साधनादेवी, निमेष-ऋषभ-अभयम् इत्यादि सर्वेषां असाधारणसहयोगः प्रशंसनीयः अस्ति / अन्येऽपि ये केऽपि सज्जनाः अस्मिन् ग्रन्थसम्पादनकर्मणि उपकृतवन्तः, तेभ्यः समेभ्यः समुपलब्धं सहकारं कृतज्ञभावेन स्मरामि इति... __ -: निवेदयति :लीलाधरात्मजः रमेशचन्द्रः हरिया... संस्कृत-प्राकृत व्याकरण काव्य न्याय साहित्याचार्य. मो. 099771 75074, 094273 82438 वि.सं.२०६४ आषाढ-शुक्ला (6) षष्ठी -: अध्यापक :दिनांक : 20-7-2007 गुरू राजेन्द्र विद्या शोध संस्थान मोहनखेडा तीर्थ (म.प्र.) मोहनखेड़ा तीर्थ (राजगढ़) जि. धार, मध्यप्रदेश फोन : 07296-232225