________________ 158 2-1-1-11-3 (396) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन ___अहावरा सत्तमा पिंडेसणा - से भिक्खू वा बहु उज्झियधम्मियं भोयणजायं जाणिजा, जं चऽण्णे बहवे दुपयचउप्पय समण माहण अतिहिकिविणवणीमगा नावकंखंति, तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाइज्जा, परो वा से दिजा, जाव पडि० सत्तमा पिंडेसणा। इच्चेइयाओ सत्त पिंडेसणाओ अहावराओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पाणेसणा असंसढे हत्थे असंसढे मत्ते, तं चेव भाणियव्वं, नवरं चउत्थाए नाणत्तं / से भिक्खू वा० से जंo पुण पाणगजायं जाणिज्जा, तं जहा - तिलोदगं वा, अस्सिं खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव पडिगाहिज्जा || 396 || II संस्कृत-छाया : अथ भिक्षुः जानीयात् सप्त पिण्डैषणाः सप्त पानेषणाः, तत्र खलु इयं प्रथमा पिण्डैषणा - असंसृष्ट हस्तः असंसृष्ट मात्रम्, तथाप्रकारेण असंसृष्टेन हस्तेन वा मात्रेण वा अशनं वा स्वयं वा याचेत परः वा तस्मै दद्यात्, प्रासुकं प्रतिगृह्णीयात्, प्रथमा पिण्डैषणा / अथाऽपरा द्वितीया पिण्डैषणा - संसृष्टं हस्तं संसृष्टं मात्रम्, तथैव द्वितीया पिण्डैषणा। अथाऽपरा तृतीया पिण्डैषणा - इह खलु प्राचीनं वा सन्ति एके श्राद्धाः भवन्ति गृहपतिः वा यावत् कर्मकरी वा, तेषां च अन्यतरेषु विसपरूपेषु भाजनजातेषु उपनिक्षिप्तपूर्वं स्यात्, तद् - यथा - स्थाले वा पिठरे वा थरके वा परके वा वरके वा, अथ पुन: एवं जनीयात् - असंसृष्टं हस्त: संसृष्टं मात्रम्, संसृष्टं वा हस्त: असंसृष्टं वा मात्रम्, सः च प्रतिग्रहधारी स्यात्, पाणिप्रतिग्रहिक: वा, तस्य पूर्वमेव हे आयुष्मन् ! वा एतेन त्वं असंसृष्टेन हस्तेन संसृष्टेन मात्रेण, संसृष्टेन वा हस्तेन असंसृष्टेन मात्रेण, अस्मिन् प्रतिग्रहके वा पाणौ वा निहत्य उचितं दहि, तथाप्रकारं भोजनजातं स्वयं वा याचेत प्रासुकं० प्रतिगृह्णीयात्, तृतीया पिण्डैषणा / अथाऽपरा चतुर्थी पिण्डैषणा - सः भिक्षुः वा सः यत् पृथुकं वा यावत् तन्दुलपलम्बं वा अस्मिन् खलु प्रतिगृहीते अल्पे पश्चात्कर्म अल्पं पर्यवजातं, तथाप्रकारं पृथुकं वा यावत् तन्दुलपलम्बं वा स्वयं वा० यावत् प्रति० चतुर्था पिण्डैषणा।। अथाऽपरा पञ्चमी पिण्डैषणा - स: भिक्षुः वा उद्गृहीतं एव भोजनजातं जानीयात्, तद् - यथा - शरावं वा डिण्डिमं वा कोशकं वा, अथ पुनः एवं जानीयात् बहुपर्यापन्न: पाणिषु दकलेपः, तथाप्रकारं अशनं वा, स्वयं यावत् प्रति० (प्रतिगृह्णीयात्) पचमा पिण्डैषणा।