________________ परिभाषासूत्राणि ] मध्यमवृत्त्यवचूरिसंवलितम्। [543 - भावात् य्वृन्न भवति, नित्याऽणिगन्तयजादेह- | अन्त्याकारस्य लोपः, आप , 'अस्यायत्तत्'० (2 / णात् / निराद्य, समाद्य ; अत्र अद् धातुः, निर्- | 4|111) इति, अत्र अकारलोपस्य परनिमित्तकत्वात् संपूर्वम् , णिग् , क्त्वा, अत्रापि णिग्लोपस्य स्था- स्थानित्वाभावे 'यस्वरे पादः पद'० (2 / 1 / 102) निवद्भावात् 'यपि चादो जग्ध्' (4 / 4 / 16) इति इत्यनेन पादस्य पद् इत्यादेशो भवति / १६दुइ , जग्धादेशो न भवति, णिगा धातुप्रत्यययोर्व्यवहित- अद्यतन्यन्त, अट् , 'हशिटो नाम्युपान्त्याददृशोऽत्वात् / 10 घात्यात्', हन् , णिग्, आशीःक्यात् , निटः सक्' (3 / 4 / 55), 'स्वरेऽतः' (4 / 3 / 75) अत्रापि णिगि सति 'हनो वध आशि०' (4 / 4 / 21) इत्यनेन सकोऽकारलोपः, 'भ्वादेर्दादेर्घः' (2 / 1 / 83) इत्यनेन वधादेशो न भवति, 'रिणति घात् ' (4 / हस्य घः, 'गडदबादेः'० (2 / 1177) इत्यनेन दस्य 3 / 100) इति घात् भवति / 'निगार्यते, १२निगा- धः, 'अघोषे प्रथमो'० (1350) इति घस्य कः, ल्यते ; ग. णिग् , वृद्धिः आर् , ते, क्य, णिग्लोपः, 'नाम्यम्तस्थाकवर्ग'० (2 / 3 / 15) इति सस्य षः, स्थानिवद्भावात् णिगि सति 'नवा स्वरे' (2 / 3 / अधुक्षन्तेत्यत्र 'स्वरेऽत' (4 / 3175) इति अलोपस्य 102) इति पक्षे लत्वं सिद्धम् / १३चातुरौ, आन- परमपि 'अनतोऽन्तोऽदात्मने' (4 / 2 / 114) इत्युक्तडुहौ ; चतुर , अनडुङ् ; चतुर्णामिमौ चातुरौ,अन- | मदादेशं प्रति स्थानिवद्भावः प्राप्तोऽपि न डुहामिमी आनडुहो; 'तस्येदम् '(6 / 3 / 160), वृद्धिः / भवति // 11 // आः. अकारविश्लेषः, 'ऐदौत्सन्ध्यक्षरैः' (1 / 2 / 12 / न सन्धि-की-य-कि-द्वि-दीर्घा-ऽसद्विधावस्कलुकि इति औत्वम , औत्वस्य स्थानिवद्भावात् 'वाः शेषे' // 7 / 4 / 111 // (1 / 4 / 82) इत्यनेन 'वा' इति न भवति / तथा पादे इत्यत्र अकारविशेषे 'अवर्णस्येवर्णादि'० (1 / 2 / 6) म० वृक्ष-पूर्वेणातिप्रसक्तःस्थानिवद्भावः प्रतिइति एत्वम् , एत्वस्य स्थानिवद्भावात् पद् इत्या षिध्यते / सन्धिविधौ, डीविधौ, यविधौ, विविधौ, देशो न भवति / उभयजन्यत्वेऽपि अन्यतरव्यपदे- द्वित्वविधौ, दीर्घविधौ स्क्लुग्वर्जितेऽसद्विधौ च शान औत्वैत्वयोः परनिमित्तत्वं ज्ञातव्यम् / अवीवद- स्वरस्यादेशः स्थानीव न भवति / 'लि लौ' (1 / 3 / द्वीणाम् अत्र णिग्द्वयम्, णिजात्याश्रयणादुपान्त्यस्य 65) इति यावत्सन्धिविधिः [तृतीयपादे 'लिलौ' 'ह्रस्वो न भवति / द्वाभ्यामित्यत्र तु निमित्तापेक्षया इति सूत्रं यावत्सन्धिकार्याणि ज्ञातव्यानि, तत्र प्रागविधौ आत्वे क्रियमाणेऽत्वस्य न स्थानित्वम् , सन्धिकार्ये स्वरादेश: स्थानी न भवति-स्थानिव'वैकत्र द्वयोः' (2 / 2185) इति निर्देशात् / १४'अद्रा- भावो न भवतीत्येवं सर्वत्र ज्ञेयम् ] / तत्र 'वियष्टाम्', दृश् , अद्यतनीताम , सिच् , अट् , 'स्पृशादि- न्ति, रतानि सन्ति, तौ स्तः, वैयाकरणः / सृपो वा' (4|4|112) इति अकारागमः, 'व्यञ्जना- निमित्तापेक्षया प्राविधिरिष्यते,तेन नयनम् , लवनामनिटि' (4345) इति वृद्धिः आ, 'धुदह्रस्वा'. नम् / [सन्धिकार्ये उदाहरणे- नयनं लवनम् , अत्र ( 4 / 3 / 70 ) इति सिचो लोपः, 'यजसृजमृज०' गुणस्य स्वरस्यादेशस्य स्थानित्वनिषेधात् अयवा( 2 / 1187 ) इति शस्य षः, 'तवर्ग'० ( 1 / 3 / 60) देशौ सिद्धौ, स्थानित्वे हि सति इयुवादेशौ स्याइति तस्य टः, सिच्लोपो न स्वरादेशः इति षढोः ताम् ] / डीविधौ,-'विम्बम् / यविधौ,-कण्डूतिः / कस्सि' (2 / 1162) इति कत्वे स्थानी न भवति / विविधौ,-"दयूः, लौः। द्वित्वविधौ,-दध्यत्र, मध्१५आगत्येत्यत्र पञ्चमलोपः तोऽन्ते......'कर्तव्ये वत्र / दीर्घविधौ,-शामंशामम् , [शमंशमम् ] स्थानी न भवति / द्वौ पादौ ददाति=द्विप- अशामि, [अशमि] शंशामशंशामम् , [ शंशमंशंशदिकां ददाति, 'सङ्ख्यादेः पादादिभ्यो दानदण्डे मम् ] अशंशामि [अशंशमि / असदधिकारे विधिःचाकल लुक् च' (12 / 152) इति अकल्प्रत्ययः, | असद्विधिः, तत्र- यायष्टिः, पापक्तिः, याष्टिः,पाक्तिः।