________________ प्लुतविधानम् ] मध्यमवृत्त्यवचूरिसंवलितम् / [537 पणं विचारः, संशय इति यावत् , तस्मिन् विचार- ( पदं प्रति योऽन्त्यः स्वरः स प्लुतसंज्ञो भवति इत्यर्थः / विषये / २एवं स्थाणुर्नु 3 पुरुषो नु, स्थाणुर्नु पुरुषो २अगम इत्यत्र गम्, अद्यतनीसिः, 'लुदिद्नु / / 95 / / धुतादि'० (3 / 4 / 64) अङ्। प्रतिपदमिति किम् ? ओमः प्रारम्भे / / 7 / 4196 / / वाक्यस्यैवान्त्यः स्वरः प्लुतो मा भूत् किन्तु पदस्य म० वृ०-प्रारम्भे प्रणामादे रभ्यादाने वर्त- / पदस्यान्त्यः स्वरो प्लुतो भवति / / 98 // मानस्य ओमशब्दस्य स्वरेष्वन्त्यः स्वर: 'प्लुतो' वा 'दूरादामन्यस्य गुरुर्वैकोऽनन्त्योऽपि स्यात / ओ३म् ऋषभं पवित्रम् , ओम् ऋषभं लनृत् // 7 / 4 / 99 // पवित्रम् , एवम् ओ३म ऋषभमृषभगामिनं प्रणमत। म. वृ०-वाक्यस्य यः स्वरेष्वन्त्यः स्वरोदूराप्रारम्भ इति किम ? ४ओम ददामि // 96|| दामन्यस्य पदस्य सम्बन्धी गुरुर्वाऽनन्त्योऽपि [पदमध्यवर्ती] ऋकारवर्जितः स्वर लकारश्च एको अव०-आदिशब्दात् स्तुतेर्ग्रहः / २अभ्या दूरादामन्त्र्यस्यैव सम्बन्धी स 'प्लुतो' वा स्यात् / दाने अङ्गीकारे / (एवम् ) 3ओ३म् अग्निमीले पुरो- आगच्छ भो देवदत्त३!, देवदत्त ! वा [आगच्छ भो हितम अग्निम ईले-स्तौमि, किम्भूतं ? पुरोहितम्, | इन्द्रभूते ३!,इन्द्रभूते !वा ]; गुरुवैकोऽनन्त्योऽपि पुरोऽग्रतो धीयते भाः पुरोहितः, अथवा पुरोहितं लनृत् ,-सक्तून् पिब दे३वदत्त! ,सक्तून् पिब देवब्राह्मणं पुरोधसम् ईले स्तौमि, कीदृशं पुरोहितं ? द३त्त!; आगच्छ भो न३षभ,नषभ! ,आगच्छ भोः अग्निम ; अग्निं प्रायं कोपादिना / इदमप्युदाहरणं क्ल३तशिख! ,क्लप्तशिख ! | लकारग्रहणमनृदिति ज्ञातव्यम् / ओम् ददामि,अत्र ओंशब्दोऽभ्युपगमे / / प्रतिषेधनिवृत्त्यर्थम् / अथ ऋतः प्रतिषेधे लकारस्य हेः प्रश्नाख्याने // 7 / 4 / 97 // कः प्रसङ्गः ? उच्यते, इदमेव ज्ञापकम् "ऋवर्णम० वृ०-प्रश्नस्याख्याने पृष्ठप्रतिवचने वर्त्त ग्रहणे लवर्णस्यापि ग्रहणं" भवतीति, तेन अचीक्मानस्य वाक्यस्य स्वरेन्त्यः स्वरो 'हिशब्दसम्बन्धी लपदित्यादौ ऋवणकार्य लवर्णस्यापि सिद्धम् / अनृ'प्लुतो'वा स्यात् / अकार्षीः कटं मैत्र ! ? अकार्ष हि३, | दिति किम् ? कृष्णमित्र! ,कृष्णमित्र 3! / अनृअका हि। उत्तरेण सिद्ध नियमार्थ वचनम / हे: दिति गुरुर्विशेष्यते,न स्वरेष्वन्त्यः,तेनेहापि- आगप्रश्नाख्याने एव, हेः प्रश्नाख्याने वाक्यस्य स्वरेष्व च्छ भोः कर्तृ 3! १°कर्त ! वा / / 19 / / न्त्यः एव प्लुत इति च / / 97 / / अव० यत्र प्राकृतात् कोऽर्थः ? स्वाभावि कात् प्रयत्नात् प्रयत्नविशेष आश्रीयमाणे सन्देहो अव०-'आख्याने उत्तरदाने द्योतकोऽयं हिशब्दः / / भवति किमयं श्रोति नवा इति दूरमुच्यते / . प्रश्न च प्रतिपदम् / / 7 / 4.98 / / २'नवागुणः०' (७।४।८६)इत्यतोमहाविभाषयैवप्लुत_म. वृ०-[पदं पदं प्रति प्रतिपदम् | प्रश्ने विकल्पे सिद्धे यत्सुन-दुरादामन्त्र्य०'(७।४।९९) इति प्रश्नाख्याने च वर्तमानस्य वाक्यसम्बन्धिनः 'पद सूत्रे वाग्रहणं कृतं तन्न विकल्पार्थ किन्तु अन्त्यप्लुस्य स्वरेष्वन्त्यः स्वरः 'प्लुतो वा' स्यात् / २अगमः तेन सह गुरोरसमावेशार्थम् , कोऽभिप्रायः ? यत्र पूर्वा३न् प्रामा३न् मैत्र३! ? पक्षे अगमः पूर्वान् अन्त्यस्वरस्य प्लुतत्वं भवति तदा तत्र पदेऽन्त्यस्यैव, ग्रामान मैत्र ! ? प्रश्नाख्याने,-अगम३म् पूर्वा३न न तु गुरोः प्लुतत्वम् , यत्र च स्थाने गुरोः प्लुतग्रामा३न चैत्र३! अगमं पूर्वान् ग्रामान चैत्र! // 28 // त्वम् तदा तत्र गुरोरेव, न तु अन्त्यस्य स्वरस्य, तेन क्ल ३प्तशिख३ ! इति परिणा प्रयोगो न भवति / अव०-१विभक्त्यन्तं पदम् इति वचनात् पदं / उ'लनृत्' इति , लनृत् कोऽर्थः ? ऋकारवर्जितः