________________ 530] श्रीसिद्धहेमशब्दानुशासनं [अ०७ पा० 4 सू०७३-७४ वाऽसकृत् प्रवर्त्तते न पदावयवः इति नासावस- / धर्मा इति क्रियापदमेवात्र द्विर्भवति / क्रिया१कृत् द्विर्वा भवति / तच्च पदं वाक्यं परिनिष्पन्नं विशेषणस्यापि क्रियात्वेनाध्यवसायाद् [अभेदोपचासत्तत्र प्रवर्त्तते नापरिनिष्पन्नमिति कृतेषु यत्वादि- रात् ] भृशादियोगे द्विर्वचनं भवति, यथा-पुनः पुनः कार्येषु तदसकृत् द्विर्वा भवति नाकृतेषु। तथा कृतद्विर्व- पचति, भूयो भूयः पचति, वारं वारं भुङ्क्ते, मुहुचनानामपिरूपार्थयोरभेदेन स्थानिवद्भावेनचैकप- मुहुः पिबति, स्तोकं स्तोकं चलति / यदा तु क्रियादत्वात् 'कौतस्कुतः, 'पौनःपुन्यम् , पौन:पुनिकः रूपता न विवक्ष्यते तदा 'नवा गुणः सदृशे रित्' इत्यादिषु तद्धितः सिद्धः // 72 / / (7 / 4 / 86) इति सादृश्ये द्विवचनं भवति,-मन्दं मन्दं तुदति, स्तोकं स्तोकमस्तमयते / भृशाभीक्ष्ण्याअव०-अनेन सूत्रेणासकृत् , रवक्ष्यमाणसत्रै- र्थयोर्यङिति यान्तमुक्तार्थत्वान्न द्विरुच्यते, यदा स्तु द्विवचनम् / विभक्तिप्रत्ययादिभिः परिनिष्पन्नं तु भृशार्थे यङ् तदाभीक्ष्ण्यार्थाभिव्यक्तये 'द्विर्वसिद्धं सत् तत्र सम्भ्रमे वीप्सायां(वा)प्रवर्त्तते,कोऽर्थः? वचनं भवति-पापच्यते पापच्यते इति / प्राक् प्रयुज्यते इत्यर्थः / “कुतः, पूर्वम् 'असकृत्सम्भ्रमे' तमबादेरिति किम् ? पचतिपचतितमाम् , तराम् / ' इत्यनेन द्विवचनं क्रियते, कुतस् कुतस् इति, ततः अत्र तमबादेरातिशायिकात् पूर्वमेव द्विवचनम् , कुतः कुत आगत इति तद्धितवाक्ये 'भ्रातुष्पुत्रकस्का'० पश्चात्तमबादिः, अन्यथा ह्यनियमः स्यात् / / 73 / / (2 / 3 / 14) इति गणपाठसामर्थ्यात् निपातनादागतेऽर्थे 'तत आगते'(६।३।१४९) इत्यनेन अणेव भवति, ___ अवo-'क्रियाया इत्यत्र जात्यपेक्षया एकवचनम् / न तु 'क्वेहामात्रतस'० (6 / 3 / 16) इत्यनेन त्यच् , साकल्यमेव प्रकटयति, साकल्यामति कोऽर्थः ? कुतः कुत आगतः कुतःकुतस्त्यः ; अणि वृद्धिः, ततः अवयवेत्यादि / अभीक्ष्णं भोजनं पूर्व भोजम् , 'भ्रातुष्पुत्र' इत्यनेन रेफस्य स्थाने सकारः कौतस्कुत 'ख्णम् चाभीक्ष्ण्ये' (54 / 48) इति ख्णम् / बृहद्इति सिद्धम्। 'पुनर् शब्दः, 'असकृद्' इति द्विवचनम् , वृत्तौ “क्रियापदमेवात्र सम्बध्यते', (इति) पाठः, पुनर पुनर, पुनःपुनरित्यस्य भावः-पौनःपुन्यम् सम्बध्यते कोऽर्थः ? द्विवचनेन सह क्रियापदस्य ट्यण ; "पुनःपुनर्भवः-पौनःपुनिकः, 'वर्षाकालेभ्यः' सम्बन्धः / शनैः शनैः गच्छति, मन्दं मन्दं वदति (6 / 3 / 80) इकण , 'प्रायोऽव्ययस्य' (7 / 4 / 65) इति इत्याद्यपि / मन्दं मन्दमिति नेदं क्रियाविशेषणम् , अन्त्यस्वरादिलोपः / / 72 // किन्तु मन्दं मन्दमिति कोऽर्थः ? मन्दसदृशमित्यर्थः / भृशा-ऽऽभीक्ष्ण्या-विच्छेदे द्विः प्राक् तमबादेः यदा तु आभीक्ष्ण्ये यङ् तदा भृशाभिव्यक्तये द्विर्व चनं न भवति, शब्दशक्तिस्वाभाव्यात् / पापच्यते // 7473 // पापच्यते इत्यक्षराग्रे यदा पुनस्तत्प्रतिपादनाय कोऽर्थः? म० वृ०-१क्रियायाः साकल्यम्= अवयव भृशार्थे यङ तस्याभीक्ष्ण्यार्थप्रतिपादनाय पञ्चमी क्रियाणां कात्स्न्य [सामस्त्यं] भृशार्थः / [प्रधान विधीयते तदा तस्याः पञ्चम्या द्विवचनसहायाया क्रियाया] पौनःपुन्यमाभीक्ष्ण्यम् / क्रियान्तरैरव्यव एवाभीक्ष्ण्यार्थप्रतिपादने सामर्थ्य भवति,क्त्वाख्णमोधानमविच्छेदः / एषु [भृशादिषु] द्योत्येषु यत्पदं रिव- भुक्त्वा भुक्त्वा भोज भोजं गच्छतीत्यादिवत् , वाक्यं वा तत् तमबादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते। इति द्विवेचनपि भवति, यथा पापच्यस्त्र पारभृशे,-लुनीहि लुनीहि इत्येवायं लुनाति, अधीष्या च्यस्वेति / पचतिपचतितराम् / / 73 / / धीष्वेत्येवायमधीते।आभीक्ष्मये,-उभोज भोज याति, भुक्त्वामुक्त्वा गच्छति। अविच्छेदे,-पचति पचति, नानावधारणे / / 7 / 4 / 74 // अधीते अधीते, प्रपचति प्रपचति, सत्करोति सत्क- म० वृ०-नानाभूतानां भेदेनेयत्तापरिच्छेदो रोति, अलङ्करोति अलङ्करोति / मृशादयश्च क्रिया- नानावधारणम् / तस्मिन् यत् पदरूपं तद् द्विरुच्यते