________________ ___णीष्ठेयसुषु आदेशादयः ] मध्यमवृत्त्यवचूरिसंवलितम् / [523 "तृप्रस्य त्रप् , त्रपिमा, पयति, पिष्ठः पीयान् / अव०-'बहोराख्यानमिति वाक्यं णिचप्रत्यदीर्घस्य द्राघ,- द्राघिमा, द्राघिष्ठः,द्राधीयान् / वृद्ध- / यस्य अनटप्रत्ययस्यापि सम्भवति / अथवा बहुमास्य वर्ष , वर्षिमा, वर्षयति, वर्षिष्ठः, वर्षीयान् / चष्टे इति वाक्ये णिचं कृत्वा ततो 'बहोर्गीष्ठे भूय' वृन्दारकस्य वृन्द्,- वृन्दिमा, वृन्दति, वृन्दिष्ठः इत्यनेन भूय इत्यादेशः, ततो भूय्यते इति भूयनम् , वृन्दीयान् // 38 // अनट् / / 40 // अव०-१प्रियस्य भावः=प्रेमा, प्रियशब्दस्थाने ___ भूलक चेवर्णस्य // 7 / 4 / 41 // प्रा इत्यादेशः / एवमग्रेऽपि व्याख्येयम् / प्रियमा. म०७०-बहुशब्दस्य 'ईयसौ' इमनि च परे 'भू' चष्टे, णिच् / उअयमेषामतिशयेन प्रियः प्रेष्ठः, इत्यादेशः स्यात् , ईयस्विमनोरिवर्णस्य च 'लुक' ४अयमनयोरतिशयेन प्रियः प्रेयान् ; 'गुणाङ्गाद्वे०' स्यात् / भूयान् , भूयांसौ, भूयांसः, [ 'पृथ्वादेरि. (7 / 3 / 9) इति इष्ठः, ईयस् / एवमग्रेऽपि वाक्या मन्वा' (71 / 58] भूमा। 'भू ऊ इत्यूकारप्रश्लेनि / कश्चित् करोत्यर्थे णौ सति प्रा स्था(इति)आदेशं षादवादेशो न भवति // 41 // नेच्छति / तन्मते प्रिययति, स्थिरयति / स्फिरशब्दस्य पृथ्व्यादिगणपाठाभावात् वर्णदृढादेरपि अव०-"प्रियस्थिर०' (4 / 38) इति सूत्राप्राप्त्यभावाच्च न इमन् / वरादिशब्दानां सर्वेषामकार उच्चारणार्थ एव सूत्रे पठ्यते // 38 // [7 / 4 / 39 / दिमन् ,णि, इष्ठ, ईयस् च एते चत्वारोऽनुवर्त्तन्ते, पृथु मृदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः / तेषु च णीष्ठयोः पूर्वसूत्रे गृहीतत्वात् पारिशेष्यात् अत्र इमनीयस्प्रत्यययोरेव ‘भूलुक् च०' इति सूत्रं म. वृ०-पृथ्वादीनमृकारस्य इमनि णीष्ठे प्रवर्त्तते इत्यत्र 'ईयसौ ईमनि चे'-ति व्याख्यातम् / त्यादिषु च 'र' इत्यादेशः स्यात् / प्रथिमा, प्रथयति, ननु ‘भूलुक च०' इत्यनेन भू इत्यादेशविधानाप्रथिष्ठः, प्रथीयान् / म्रदिमा, मृदयति, म्रदिष्ठः, देव 'अस्वयं भुवोऽव्' ( 74 / 70 ) इत्यनेनाव् न म्रदीयान् / भ्रशिमा, भ्रशयति, भ्रशिष्ठः, भ्रशी भविष्यति, भूमा (इति) अत्र च पदत्वात् , अपदे च यान् / क्रशिमा क्रशयति, क्रशिष्ठः, क्रशीयान् / उक्तोऽवादेश इत्यत्रापि अव न भविष्यति, उच्यते, द्रढिमा, द्रढयति, द्रढिष्ठः, द्रढीयान् / परिवढिमा, भ्वादेशस्य चरितार्थत्वात् भूयान् ,भूयांसौ, भूयांसः, परिवढयति' // 39 // एषु आवादेशः स्यादेव इति भूश्चासौ ऊश्च इति ___ अव०-पृथुमदुभ्यां 'पृथ्वादेरिमन्वा' (7 / 1 / - ऊकारप्रश्लेषेण व्याख्यानं कर्त्तव्यम् / / 41 // 58) इमन् , शेषेभ्यस्तु 'वर्णदृढाभ्य०' ( 7 / 1159 ) स्थूल-दूर-युव-हस्व-क्षिप्र-क्षुद्रस्यान्तस्थाइत्यनेन इमन् / केचित् वृढशब्दस्यापि रत्वमिच्छन्ति,-बढिमा, बढयति, वढिष्ठः, ढीयान् / देगुणश्च नामिनः / / 7 / 4 / 42 / / पृथ्वादीनामिति किम् ? ऋजिमा, ऋजयति, म. वृ०-स्थूलादीनां यथासम्भवमिमनि ऋजिष्ठः, ऋजीयान ; कृष्णिमा, कृष्णयति, कृष्णि णीष्ठेयसुषु च परेषु 'अन्तस्थादेरवयवस्य लुक् ष्ठः, कृष्णीयान् / ऋत इति किम ? सर्वस्य मा नामिनश्च गुणः' स्यात् / स्थूल,-स्थवयति, स्थविष्ठः, भूत् / ' एवम् ) परिबढिष्ठः, परिवढीयान् // 39 // स्थवीयान् / दूर, दवयति, दविष्ठः, दवीयान् / बहोर्णीष्ठ भूय / / 7 / 4 / 40 // युवन ,-यवयति, यविष्ठः, यवीयान् / ह्रस्व, हसिमा ___म० वृo-बहुशब्दस्य णीष्ठयोः परयो भूय' ह्रसयति, ह्रसिष्ठः, ह्रसीयान् / क्षिप्र, क्षेपिमा, क्षेपइत्यादेशः स्यात् / भूभावापवादः / [बहुमाचष्टे=] यति, क्षेपिष्ठः, क्षेपीयान् / क्षुद्र,-क्षोदिमा, क्षोदभूययति, भूयिष्ठः, बहोराख्यानं भूयनम् // 40 // | यति, क्षोदिष्ठः, क्षोदीयान् / केचित् स्थूलदूरयूनां