________________ विन्मतोमष्ठेयसुषु लुब्विधानम् ] मध्यमवृत्त्यवचूरिसंवलितम / [521 कनिप् , 'यजादिवचे' (4 / 1 / 79) इति य्वृत् इः, | लुप्यते, अन्तम इति सिद्धम्। अन्तम इति उदाहरणे 'दीर्घमवोऽन्त्यम्' (4 / 1 / 103) इत्यनेन दीघः,धीवन तिकलोपे कृते अन् इति अत्र 'नोऽप्रशानोऽनुस्वारा०' इति शब्दः, धीनो भावः कर्म वा, ट्यण , निपात- (1 / 3 / 8) इत्यनेन सकाराभावश्च निपात्यते / २अयनात् उभयत्रापि नकारस्य तकारः / 'हिरण्यस्य मेषामतिशयेन अन्तिकः अन्तितमः, तमप , निपाविकारः, 'अभक्ष्याच्छादने वा मयट्' (6 / 2 / 46), | तनात् ककार एव लुप्यते, अन्तितम इति सिद्धम् , निपातनात् यकारलोपः, 'हिरण्मयम्' इति सिद्धम् / पक्षे अन्तिकतमः / अन्तिकशब्दः, अन्तिकादाग'सारवैश्वाकमैत्रेय'० इति सूत्रे विशेषोऽयम् ,-ननु च्छति इति वाक्ये 'अहीयरुहो०' ( 7 / 2 / 88) इति मित्रयुशब्दो बिदादिगणे किं न पठ्यते ? तथा च तस् , निपातनात् ककार एव लुप्यते, अन्तित आग'केकयमित्रयु'० (7 / 4 / 2) इति सूत्रेण इयादेशेनैव / च्छति सिद्धम् / अन्तिक,अन्तिके साधुः अन्तियः, मैत्रेय इति सिद्धयति, किमर्थ मैत्रेय इति निपातः ? | 'तत्र साधौ' ( 71 / 15 ) यप्रत्ययः, निपातनात् को तथा यस्कादिषु मित्रयुशब्दो लुबर्थ पठितव्यो न | लुप्यते / “भवर्णेवर्णस्य' (7 / 4 / 68) / अन्तिक, षद् भवति, मित्रयोरपत्यानि, 'गृष्टयादेः' (6 / 1184) इति | धातुः, अन्तिके सीदति, किप् , निपातनात् कलोपः, यब् , 'यस्कादेोत्रे' (6 / 1 / 125) इति सूत्रेण यञ् सस्य षत्वं च // 31 // लुप्यते इति प्रक्रिया परिहता भवति, याबो० (6 / 1 / 126) इत्यादिनैव सिद्धत्वात् ,'विदादेवृद्ध' (6 / 1 / विन्मतोर्णीष्ठेयसौ लुप् // 7 / 4 / 32 // 41) इति कृताब्लोपस्य इति भावः, अथ सूरिराह- म० वृ०-विन्मतुप्रत्यययोणि इष्ठ ईयसु इति युक्तमुक्तम् , अनि सति मित्रप्रूणां सो मैत्रेयक- | प्रत्ययेषु परेषु 'लुप्' स्यात् / 'सजयति, स्रजिष्ठः, मित्यत्र 'गोत्राददण्ड'० (6 / 3 / 169) इति कृतमक उसजीयान् / मतु, त्वचयति, त्वचिष्ठः, त्वचीबाधित्वा 'सङ्घघोषाङ्क'० (6 / 3 / 172) इत्यनेनाण यान ,[कुमुदान्यत्र सन्ति, नडकुमुद '6 / 2 / 74) इति स्यादिति बिदादिगणे न पठ्यते // 30 // चातुरर्थिको मतुः, स चडित् ,कुमुदन्तमाचष्टे,णिच्] वाऽन्तमा-ऽन्तितमा-ऽन्तितो-ऽन्तिया-ऽन्तिषद् कुमुदयति, कुमुदिष्ठः, कुमुदीयान् / अत एव वच नादगुणाङ्गादपीष्ठेयसू // 32 // // 7 / 4 / 31 // म० वृ०-अन्तमादयस्तमबादिप्रत्ययान्ताः कृत ___अव०-णि इत्युक्ते णिच्-णिग्प्रत्ययौ ग्राह्यौ / तिकादिलोपादयो वा निपात्याः / अन्तमः, पक्षे 'स्रग् अस्यास्तीति स्रग्वी, 'अस्तपोमा०' (72 / 47) अन्तिकतमः; २अन्तितमः, अन्तिकतमः; अन्तितः, इति विन्प्रत्ययः, स्रग्विणमाचष्टे, 'णिज् बहुलं नाआयाति अन्तिकत आयाति ; अन्तियः, अन्तिक्यः ; म्नः०' / 3 / 4 / 42) इत्यनेन णिच्प्रत्ययः , ततो अन्तिषद्, पक्षे अन्तिकसद् // 31 / / 'विन्मतो'-रित्यादिना विन्प्रत्ययो लुप्यते, पुनः स्रज् इति शब्दः, तिव, शव , गुणः / २अयमेषां प्रव०-अन्तति बध्नाति समीपत्वमिति अन्ति- स्रग्विणां मध्येऽतिशयेन स्रग्वी [ स्रजिष्ठः, उभयकः, 'कुशिकहदिकमक्षिकेतिकपिपीलिकादयः' (उ० मनयोः स्रग्विणोर्मध्येऽतिशयेन स्रग्वी] स्रजीयान् , 45) इकप्रत्ययः, अथवा अन्तोऽस्यास्तीति अन्तिकः, 'गुणाङ्गाद्वेष्ठेयसू' (73 / 9) इत्यनेन इष्ठेयसु'अतोऽनेकस्वरात्' (7 / 2 / 6 ) इत्यनेन इकप्रत्ययः / प्रत्ययौ कार्यो / एवमग्रेऽपि सर्वत्र णीष्ठेयसूनां वाअन्तमः, अन्तिमतमः, अन्तितः, अन्तियः, अन्तिषद् क्यानि कार्याणि प्रत्ययाश्च कार्याः / त्वच विद्यतेइति प्रयोगपञ्चक अन्तिकशब्देन निपात्यते / तथा- ऽस्मिन् त्वग्वान् , मतुः, ‘मावर्ण' (2 / 1 / 94) इति हि-अन्तिक इति शब्दः,अयमेषामतिशयेनान्तिकः, / मस्य वः, त्वग्वन्तमाचष्टे / 'अयमेषामतिशयेन त्व'प्रकृष्ठे तमप्' ( 73 / 5 ), निपातनात् तिक इति / ग्वान्=त्वचिष्ठः / अयमनयोरतिशयेन त्वग्वान् :