________________ 518 ] श्रीसिद्धहेमशब्दानुशासनं [अ०७ पा० 4 सू० 21-23 'कुडवादेर्णिति आदिस्वरस्य अनतोऽकाररहितस्य / भ्योऽनः' (5 / 1152), 'णेळ' (2 / 3 / 88) इति ण'वृद्धिः' स्यात् , वा त्वादे: परिमाणात्पूर्वस्य आदे- त्वम् , ततः प्रवाहणस्यापत्यं प्रवाहणेयः, 'शुभ्रादिस्तु अर्द्धशब्दस्य वृद्धिर्वा भवति / २अर्द्धकौडविकम् , भ्यः' (6 / 1 / 73 ) इति एयण / तथेति कोऽर्थः ? आर्द्धकौडविकम् ; अर्द्धद्रौणिकम् , आर्द्धद्रौणिकम् / पूर्वोक्तसूत्रयुक्तिवत् ,अत्रापि उत्तरपदवृद्धः पूर्वोक्तमेव अनत इति किम् ? अर्द्धप्रस्थिकम् , आर्द्धप्रस्थिकम् , प्रयोजनम् ,तेन प्रवाहणेयी भार्या यस्य स प्रवाहणेयी. अर्द्धकंसिकम् , आर्द्धकंसिकम् ; उअर्द्धचमसिकम् , भार्यः , अत्रापि पुंवद्भावप्रतिषेधो भवति / / 21 / / आर्द्धचमसिकम् / आदिविकल्प उत्तरवृद्धयनपेक्ष इति एयस्य // 7 / 4 / 22 // वृद्धिविकल्पो भवत्येव / तथा अकारस्य वृद्धिनिषेधादाकारस्य वृद्धिर्भवत्येव- अर्द्धखारीभार्यः , यद्यत्र म० वृ०-प्रात्परस्य एयप्रत्ययान्तस्य वाहणवृद्धिनिषेधः स्यात् (तर्हि) अयं तद्धितो न वृद्धिहेतु शब्दस्य वृद्धिर्णिति' स्यात् , प्रशब्दस्य तु वृद्धिर्वा / रिति पुंवद्भावप्रतिषेधो न स्यात् , यथा अर्धप्रस्थ. प्रवाहणेयिः, प्रावाहणेयिः प्रवाहणेयकम् , प्रावा. ' भार्य इति // 20 // हणेयकम्। बाह्यतद्धितनिमित्ता वृद्धिः ४एयाश्रयेण विकल्पेनाऽशक्या बाधितुमिति सूत्रारम्भः / / 22 / / अव०-'शब्दरूपस्य / अर्धकुडवेन क्रीतम् / उचमसः पात्रविशेषः / 'अर्धखारीभार्यः' इत्यत्र अव०-पूर्वेणादिविमुक्तः पक्षोऽस्य सूत्रस्य वि. पूर्वमर्धखार्या भवा=अर्धखारी, 'भवे' (6 / 3 / 123 ) षयः(?)। 'प्रवाहणेय इति शब्द एयणप्रत्ययान्तः प्रकृअण् , 'अवर्णेवर्णस्य' (74 / 68) इति ईलोपः, आ तिः, प्रवाहणेयस्यापत्यं युवा प्रवाहणेयिः, प्रावाहकारस्यापि वृद्धयाकारः, ततः 'अणबेये०' (2 / 4 / 20) णेयिः ; 'अत इञ् (६।१।३१),अत्र 'अब्राह्मणात्' (6 इति ङी, पुनः अर्धवारी इति शब्दः सञ्जातः / अत्र 1 / 141) इत्यनेन इञो न लोपः,ब्राह्मणत्वात् / तथा पराह, कः पुनरत्र विशेष:- सत्यामसत्यां वा वृद्धौ? २प्रवाहणेयस्येदं सवादि-प्रवाहणेयकम् , प्रावाउच्यते, अर्धखारी भार्या यस्य सोऽर्धवारीभार्य हणेयकम् ; 'गोत्राददण्डमाणव०' (6 / 3 / 169) इत्यइति, यद्यत्र वृद्धिनिषेधः स्यात् (तर्हि) अयं तद्धितो नेन अकञ् ; अथवा प्रवाहणेयस्य भावः प्रवाहणेयन वृद्धिहेतुरिति पुवद्भावप्रतिषेधो न स्यात् , यथा कम् ,प्रावाहणेयकम् : योपान्त्याद् गुरूपोत्तमा०' (7 / 1 / अर्धप्रस्थे भवा (अर्धप्रस्थी), अर्धप्रस्थी भाषा 72) इति अकञ् / बाह्यस्तद्धित एयव्यतिरिक्तः, अस्य सोऽर्धप्रस्थभार्यः , अत्रानत इति भणनानो. तन्निमित्ता वृद्धिः स्वरेष्वादेः०'(१४।१) इति नित्यं त्तरपदवृद्धिः, पूर्वपदस्यापि 'वा त्वादे'रिति भणनान्न विहिता। एयाश्रयेण विकल्पेन कोऽर्थः? 'प्राद्वाहण भवति, ततस्तद्धितस्य स्वरवृद्धि हेतुत्वाभावान्न पुव स्यैये' (7 / 4 / 21) इति पूर्वोक्तसूत्रेण विहितेन / / 22 / / निषेधः,अत्रापि वृद्धिपक्षे पुवन्निषेधो भवत्येव,यथा नत्रः क्षेत्रज्ञेश्वर-कुशल-चपल-निपुणआर्धप्रस्थीभार्यः इति // 20 // शुचेः // 7 / 4 / 23 // प्राद् वाहणस्यैये // 7 / 4 / 21 // म० वृ०-ननः परेषां क्षेत्रज्ञेश्वरादीनामादिम० वृ०-वा त्वादेरिति वर्त्तते / प्रात् परस्य स्वरस्य णिति 'वृद्धिः' स्यात् , आदेस्तु नबो 'वृवाहण इति शब्दस्य एये णिति 'वृद्धिः' स्यात् , द्धिर्वा' भवति / 'अक्षैत्रज्ञम् , आक्षेत्रज्ञम् ; अक्षैत्रश्यआदेः पूर्वस्य तु प्रशब्दस्य वा वृद्धिः / 'प्रवाहणेयः, म् , २आक्षेत्रज्ञ्यम , अनैश्वरम् , आनैश्वरम् ; प्रावाहणेयः / २तथा प्रवाहणेयीभार्य इति पूर्ववत् अनैश्वर्यम् , आनैश्वर्यम् ; [अकुशलस्येदम्] अकौ॥२१॥ शलम् , आकौशलम् ; अचापलम् , आचापलम् ; अनैप्रव०-'प्रवाहयतीति प्रवाहणः, 'नन्द्यादि- | पुणम् ; आनैपुणम् ; २अशौचम् , आशौचम् / / 23 / /