________________ डिणति एदौद्विधानम् ] मध्यमवृत्त्यवचूरिसंवलितम् / [513 वहीनरस्य वाहीनरिर्मा भूदिति वचनम् / वही- | इमे याता इति वाक्यकाले यद्यपि यत्वं दृश्यते, नरशब्देन कञ्चुकी उच्यते / / 4 / / तथापि इ, अत् , डस् , अण् इत्येव दृश्यम् , यतः वः पदान्तात्प्रागैदौत् / / 7 / 4 / 5 // "अन्तरङ्गानपि विधीन बहिरङ्गा लुब् बाधते" इति हेतोः 'ह्विणोरब 0 (4 / 3 / 15) इति यत्वम् 'ऐकायें' म० वृ-णिति परे इवोवर्णयोस्तत्प्राप्तौ (3 / 2 / 8) इति सूत्रेण क्रियमाणया ङन्सो लुपा वृद्धिप्रसङ्गे तयोरेव यौ यकारवकारौ पदान्तौ ताभ्यां बाध्यते इति याता इत्यत्र ‘ऐकार्ये' (3 / 2 / 8) इत्यप्राग यथासंख्यम् “ऐत् औत् इत्यागमौ" भवतः / नेन ङसो लुप् , लुपि कृतायां च णिति'(४।३।५०) यकारात्प्रागैकारः, वकारात्प्राग औकार इत्यर्थः / इत्यनेन वृद्धिप्राप्तिः / ततोऽन्तरङ्गत्वात् वृद्धिं बाधिवैयाकरणः, नैयायिकः, नैयासिकः, वैयासनम् , त्वा यत्वमभूत् / एषा युक्तिवैयाकरण इत्यादिषूदाहरणेसौवागमिकः, सौवश्वः / परत्वान्नित्यत्वाच्च वृद्धः ध्वपि ज्ञातव्या ।''दधिप्रियोऽश्वः दध्यश्वः, मयूरप्रा.गेव सर्वत्रानेनैदौतौ / य्व इति किम ? सौपर्णेयः / व्यंसकादित्वात्समासः // 5 // पदान्तात् इति किप ? १°याताश्छात्राः / तत्प्राप्तावित्येव-११दाध्यश्विः; माध्यश्विः / / 5 / / द्वारादेः / / 7 / 4 / 6 // म० वृ०-द्वारादीनां यौ यकारवकारौ तयोः प्रव०-१इ, उ , इश्च उश्च-यु, पञ्चमीङसिः , समीपस्य स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ ताभ्यामेव सन्धौ सति यवः ति रूपं भवति / यद्यपि स्वरमा- प्राग “ऐत् औत् "(इत्येतौ)आगमौ भवतः णिति / त्रस्थानिका वृद्धिः, तथापीह सूत्रे यव इति ग्रहणा- 'दीवारिकः, सौवरः, सौवः, सौवस्तिकः, सौवम् , दिवर्णोवर्णयोस्तत्प्राप्तौ इत्यादि। व्याकरणं न्यायं 'सौवाध्यायिकः, सौवग्रामिकः, दीवारपालिकः, 'न्यासं वेत्त्यधीते वा,-'तद्वेत्त्य'० (6 / 2 / 117 ) सौवर्गमनिकः // 6 // 'न्यायादेरिकण' (6 / 2 / 118) / व्यसनशब्दः, व्यसने भवम् , 'भवे' (6 / 3 / 123) अण् / "स्वागम- अव०-'द्वारे नियुक्तो-दौवारिकः, 'तत्र निशब्दः, स्वागमं वेत्त्यधीते वा, 'न्यायादेरिकण'। युक्ते' (6 / 4 / 74) इति इकण् / २स्वरमधिकृत्य शोभनोऽश्व: स्वश्वः शब्दः, स्वश्वस्यायं सौवश्वः, कृतो ग्रन्थः सौवरः, 'अमोऽधिकृत्य'० (6 / 3 / 198) 'तस्येदम् '(6 / 3 / 160) इत्यण् / (एवम् ) स्वश्वस्या- इत्यण् / स्वर्भवः सौवः, 'भवे' (6 / 3 / 123) अंण् , पत्यं सौवश्विः, 'अत इञ्' (6 / 1 / 31) / ननु वैया- 'प्रायोऽव्ययस्य' (7 / 4 / 65) इत्यन्त्यस्वरादिलोपः / करणाद्युदाहरणेषु सर्वेषु शब्दसिद्धिकाले एव यत्व- "स्वस्तीत्याह-सौवस्तिकः, 'प्रभूतादिभ्यो ब्रुवति' वत्वभावात् इवोवो न स्तः, (तत्) कथं वृद्धि- (6 / 4 / 43) इतीकण , अव्युत्पन्नोऽयं स्वस्तिशब्दः / प्राप्तिः ?सत्यम् ,'आतो नेन्द्रवरुणस्य' (7 / 4 / 29) इत्यत्र 5 स्वस्येदं सौवम् / स्वश्चासावध्यायश्च स्वाज्ञापयिष्यते-“पूर्वोत्तरपदकार्ये कृते पश्चात् सन्धिः ध्यायः, स्वाध्यायेन जयति-सौवाध्यायिकः, 'तेन कार्या" इति वृद्धिरूपे पर्वपदकार्ये कृते यत्वमिति जितजय'० (6 / 4 / 2) इति इकण् / 'स्वग्रामे भवः= वृद्धिप्राप्तिः / तत्प्राप्तौ च सत्यामेतत्सूत्रसामर्थ्याद् सौवग्रामिकः, 'अध्यात्मा'० (6 / 3 / 78) इकण् / वृद्धिं बाधित्वा यत्ववत्वे भवतः / तदनन्तरमैदौताऽs- तथा विशेषोऽयम्-'श्वादे' (7 / 4 / 10) इति वक्ष्यगमौ भवतः। 'सुपाः सुपर्णाया वा अपत्यं सौप- माणसूत्रोक्तप्रतिषेधात् द्वारादिपूर्वाणामपि शब्दानां र्णेयः, 'डन्यात्यूङः' (6 / 1170) एयण / १°याता इति, “ऐदौत्" भवतः- द्वारपालशब्दः, द्वारपालस्यापत्यं 'इंण्क गतौ' (इति) इ, एतीति यन् , शत, "द्विणो- =दौवारपालिः, 'अत इञ् ' (6 / 1 / 31), ततः द्वारपारब् '0 (4 / 3 / 15) इत्यादिना इणो यत्वम् , यत इमे ल्या अपत्यं दौवारपालिकः, रेवत्यादित्वादिकम् / इति वाक्यम् , 'तस्येदम् ' (6 / 3 / 160) अण् ,यत / (एवं) स्वराध्याये भवः सौवराध्यायः , 'भवे' (6 / 3