________________ समासान्तविधानम् ] मध्यमवृत्त्यवचूरिसंवलितम् / [ 503 "नञ्चहोचो माणवचरणे // 73 / 135 // सान्तः स्यात् , सामान्यवति सामान्याश्रयेऽन्यपम० वृ०-नम्बहुभ्यां परत ऋचशब्दा-'दप्' दार्थे वाच्ये / ब्राह्मणो जातिरस्य ब्राह्मणजातीयः, स्याद्यथासंख्यं माणवे चरणे च वाच्ये। अनृचो एवंर क्षत्रियजातीयः, दुर्जातीयः, नानाजातीयः, किञ्जातीयः / सामान्यवतीति किम् ? बहुजातिमः माणवः, बचश्चरणः // 135 / / अजातीय इत्यत्र तु सामान्यवानेवान्यपदार्थः / प्रतिषेअवo-'ऋक्तःपथ्यपोऽत्' (7 / 3 / 76) इत्येव धस्तु नबर्थः / कथं पितृस्थानीयः , गुरुस्थानीयः ; ? सिद्धे नियमार्थमिदं नषबहो.' इति वचनम् / 135 / / स्थानीयं दुर्गमितिवत् स्थीयतेऽस्मिन्निति स्थानीय मधिकरणप्रधानेन स्थानीयशब्देन भविष्यति // 139 नत्र -सु-दुर्व्यः सक्ति-सक्थि-हलेर्वा / / 7 / 3 / 136 // ___म० वृ०-नम्सुदुर्व्यः परे ये सक्तिसक्थि अव०-'सामान्यं ब्राह्मणत्वादिः जातिरेव ब्राहलिशब्दास्तदन्ताद् बहुव्रीहे-रप्' वा स्यात् / ह्मणजातीय इत्यत्रोदाहरणे ब्राह्मणशब्देन ब्राह्मणअसक्तः, असक्तिः, सुसक्तिः, दुःसक्तः, दुसक्तिः / जातिः कोऽर्थः ? ब्राह्मणत्वमुच्यते / एवं क्षत्रियएवमसक्थः, असक्थिः इत्यादि। अहलः, अहलिः, जातीय इत्यादिष्वपि भावना कार्या / उबहुजातिसुइलः, सुहालिः, दुईलः / नसुदुर्घ्य इति किम् ? ग्रामः, अत्र ग्रामो न सामान्यवान् , किन्तु तत्स्था गौरसक्थी स्त्री, बहुहलिः पुरुषः / हलसक्तशब्दा- ग्रामस्थाः पुरुषा उच्यन्ते / बहुलमिति सूत्रेणाधिभ्यां सिद्धे कजभावार्थ वचनम् / तेन अहलक करणेऽपि अनीयः प्रत्ययः, स्थानीयमित्येवं निष्पाद्य इत्यादि न भवति // 136 // पितेव स्थानीयः पितृस्थानीयः,एवं गुरुरिव स्थानीयो प्रव0-'षजं सङ्गे सञ्जनं सक्तिः,अविद्यमाना गुरुस्थानीयः // 139 // सक्तिरस्य असक्तः / अहल इति हलशब्देनापि भृतिप्रत्ययान्मासादिकः / / 7 / 3 / 140 // सिद्धे यत् सूत्रे हलि इत्युपादानं तदेवं ज्ञापयति ___म० वृ०-भृतौ वर्तमानात् शब्दात् यः प्रत्ययः अहल इत्यत्र न केवलं समासान्तहलिशब्दान्न कच्, कृतस्तदन्तात्परो यो मासशब्दस्तदन्ताद 'इकः' समाहलशब्दादपि कच् न भवति। गौरं सक्थि अस्याः, सान्तः स्यात् / 'पञ्चकमासिकः, सप्तकमासिकः, ‘सक्थ्यक्ष्णः स्वाङ्गे' (7 / 3 / 126) इति टः // 136 / / विंशकमासिकः,[४त्रिंशकमासिकः] 'शत्यमासिकः, प्रजाया अस् // 7 / 3 / 137 // 'शतिकमासिको भृत्यः / / 140 / / म. वृ०-नबादिभ्यः परो यः प्रजाशब्दस्तद- अव०-भृतिग्रहणं किम् ? वर्षासु भयो वार्षिकः, न्ताद् बहुव्रीहे: 'अस्प्रत्ययः' समासान्तः स्यात् / वार्षिकमासकः, 'शेषाद्वा' (73 / 175) कच् / प्रत्यअप्रजाः, अप्रजसो, अप्रजसः, एवं सुप्रजसौ, दुःप्र- यग्रहणं किम् ? भृतिर्मासोऽस्य भृतिमासकः / जसौ // 137 // 'पश्चन्शब्दः, पश्च द्रम्मादि भृतिरस्य पञ्चकः,'सोऽमन्दा-ऽल्पाच मेधायाः // 7 / 3 / 138 // स्य भृतिर्वस्नांशम्' (6 / 4 / 168) इति सूत्रोक्त-यथाविम0 वृ०-मन्दाल्पाभ्यां परतो मेधाशब्दाद् हितमिकणादयो भवन्तीत्यक्षरबलात् 'सङ्ख्याड तेश्च'० (64 / 130) इत्यनेन कप्रत्ययः, एवं [बहुव्रीहे:] 'अस्' स्यात् / मन्दमेधाः, मन्दमेधसः ; अल्पमेधाः, अमेधाः, सुमेधाः, दुर्मेधाः // 138 // सप्तकः, ततः पञ्चको मासोऽस्य कर्मकरस्य पश्च कमासिकः, एवं सप्तकमासिको मृत्यः कर्मकरः / जातेरीयः सामान्यवति / / 7 / 3 / 139 // एवं सर्वत्र / विंशत्या क्रीतं विंशकम् , "एवं त्रिंशम० वृ०-जातिशब्दान्ताद् बहुव्रीहे-'रीयः' समा- | ता क्रीतं त्रिंशकम् ;'त्रिंशद्विशतेर्डकोऽसंज्ञायामाईदर्थे'