________________ 476 ] श्रीसिद्धहेमशब्दानुशासन [अ०७ पा० 3 सू० 21-27 लून-वियातात् पशौ / / 7 / 3 / 21 // बृहतिका इत्यत्र 'ड्यादीदूतः के' ( 2 / 4 / 104 ) इति म० वृ०-लूनवियातशब्दाभ्यां पशौ वर्तमाना- हस्त्रः। बृहतिका इत्यत्र कप्रत्ययं विनाऽर्थानवगमात् भ्यां स्वार्थे वा 'क:' स्यात् / [लून एव= ] लूनकः, [अर्थापरिज्ञानात् ] नित्य एव कप्रत्ययविधिः, न वियातकः पशुः / पशाविति किम् ? लूनो यवः, विकल्पेन। तथा सूत्रादयोऽर्थाः प्रत्ययमन्तरेण न वियातो बटुः // 21 // प्रतीयन्ते इति तद्विषये तन्वादि( सर्व )शब्देभ्यो नित्य एव कप्रत्ययविधिः इति केचिदाहुः / एवं प्रव०-'लूनवियात०' इति सूत्रे केचित् विहा पूर्वसूत्रेऽपि ज्ञातव्यम् / शून्यशब्दात रिक्तेऽर्थे कः नशब्दादपि कप्रत्ययमिच्छन्ति,-विगतं हानं गमनं स्यात् / रिक्तः प्रज्ञासमृद्धिकलादिभिः, तस्मिन् अस्य (इति विहानः, विहान एव= विहानकः पशुः, रिक्ते / (शून्य इत्यत्र) 'शुनो वश्वोदून्' (7 / 1 / 33 ) क्षीणरेता इत्यर्थः / अयं विशेषो ज्ञेयः // 21 // इत्यनेन यः, वकारस्य ऊत् // 23 // .. भागेष्टमाञः // 73 // 24 // ___ स्नाताद्वेदसमाप्तौ / / 7 / 3 / 22 // म० वृ०-स्नातशब्दावेदसमाप्तौ गम्यमानायां म० वृ०-अष्टमशब्दाद्भागेऽशे वर्तमानात् स्वार्थे 'यो वा' स्यात् / अष्टम एव आष्टमो भागः / भाग 'कः' स्यात् / वेदं समाप्य स्नातः स्नातकः / वेदसमाप्ताविति किम् ? तीर्थस्नातः / / 22 / / इति किम् ? अष्ठमो जिनश्चन्द्रप्रभः // 24 // षष्ठात् // 7 // 3 // 25 // तनु-पुत्रा-ऽणु-बृहती-शून्यात् सूत्र-कृत्रिमनिपुणा-ऽऽच्छादन-रिक्ते // 7 // 3 // 23 // म००-षष्ठाद्भागे स्वार्थे 'यो वा' स्यात् [षष्ठ एव= पाष्ठो भागः / भाग इति किम् ? षष्ठो म० वृ०-तनु,पुत्र, अणु, बृहती, शून्य एभ्यो | जिनः पद्मप्रभः / [योगविभाग उत्तरार्थः] // 25 // यथासङ्ख्यसूत्र,कृत्रिम,निपुण,आच्छादन,रिक्त इत्यर्थेषु स्वार्थे 'कः' स्यात् / 'तनु सुत्रम्=तनुकं भङ्गादिमयं माने कश्च // 73 / 26 // कल्पादि च / रकृत्रिमः पुत्रः पुत्रकः / कृत्रिम इति म. वृ०-'माने भागेऽर्थे षष्ठात् 'कः चकाकिम् ? औरसः / अणुकः / निपुण इति किम् ? रात् पश्च' वा स्यात् / [षष्ठ एव=] षष्ठकः, षाष्ठो अणुर्कीहिः / 'बृहतिका आच्छादनविशेषः / आच्छा- भागः मानं चेत् / मान इति किम् ? षाष्ठः / 26 / दन इति किम् ? बृहती छन्दः, बृहती ओषधिः / प्रव०-'मोयते येन तन्मानम् , तस्मिन् मान'शून्य एव शून्यकः / रिक्ते इति किम् ? शुने हितं-शून्यम् // 23|| रूपे भागेऽणे षष्ठशब्दात 'कः ( चकाराद् बश्व )' प्रत्ययः स्यात् इति सूत्रार्थो व्याख्येयः / षष्ठ एव प्रवo-तनुशब्दात्सूत्रेऽर्थे को भवतीति सर्वत्र षाष्ठो भागोऽन्यः / इत्यु ( ? इति प्रत्यु )दाहरणं सम्बन्धः कार्यः / तन्वेव-तनुकम् , भङ्गो धान्यभेदः, ज्ञेयम् , 'षष्ठात्' (7 / 3 / 25) इति बः // 26 // तदादिमयं भण( ? तृण )सूत्रादि अथवा कल्पव्यव एकादाकिन् चासहाये / / 7 / 3 / 27 / / हारनिशीथादि / सूत्रे इति किम् ? तनुर्वशः / पुत्रशब्दात्कृत्रिमेऽर्थे / तक्षादिव्यापारनिष्पादितो घटित म० वृ०-एकशब्दाद् असहायार्थवाचिन आकिन रूपः कृत्रिमः पुत्रो ज्ञातव्यः / उरसा कृतः औरसः, चकारात् कश्च' स्यात् / एक एव एकाकी, [एक. 'उरसों याणी' (6 / 3 / 169) / अणुशब्दानिपुणेऽर्थे / एव=Jएककः / असहाय इति किम् ? एके ( अन्ये ) अणुरेव अणुकम् ,निपुणो निष्णातोऽणुः अणुकः इत्थ आचार्याः, रएको द्वौ बहवः / / 27|| मेव वाक्यं कार्यम् / बहतीशब्दात् आच्छादनेऽर्थे / / प्रव०-१सह एतीति सहायः, 'तन्व्यधीण'