________________ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः] मध्यमवृत्त्यवचूरिसंवलितम। .. 1188) इति समानः / “अस्मास्वधीनं किमु नःम्प- | तुल्योऽश्वकः, उष्ट्रकः, अश्वादिसदृशस्य [प्राणिविशेहाणाम्" / तथा बाक्यं हि वक्तर्यधीनं भवति इति षस्य] संज्ञा एताः / प्रतिकृती,-अश्वकं रूपम् , प्रयोगौ प्राक्तनौ // 106 / / अश्वका प्रतिमा। तुल्य इति किम् ? २इन्द्रदेवः / अदिक स्त्रियां वाचः / / 7 / 1 / 107 / / संज्ञाप्रतिकृत्योरिति किम् ? गोस्तुल्यो गवयः / 108 / म० वृक्ष-अञ्चत्यन्तानाम्नः स्वार्थे / 'ईनः' प्रव०-'प्रतिकृतिः काष्ठादिमयं प्रतिच्छन्दस्यात् वा, यदि सोऽश्च दिशि स्त्रियां न वर्त्तते / कम् / इन्द्रदेवस्य सम्बन्धी उपचारात् इन्द्रदेवः, प्राक् , प्राचीनम् ; प्रत्यक् , प्रतीचीनम् ; उदक , एवं नामा कश्चित्पुरुषः, नात्र सादृश्यम् / / 108 / / उदोचीनम ; अवाक् , अवाचीनम : सम्यङ, समीचीनम / अदितियाभिति किम् ? प्राची, न नृ-पूजार्थ-ध्वज-चित्रे / / 7 / 1 / 109 / / उदीची दिक् [अञ्चः (2 / 4 / 3) की]। दिग्ग्रहणं ___ म० वृ०-नरि-मनुष्ये, पूजार्थे, ध्वने, चित्रे किम् ? "प्राचीना शाखा / स्त्रीग्रहणं किम् ? | चित्रकर्मणि वाच्ये 'को न' स्यात् / 'तत्र सोऽयमिप्राक् 'प्राचीनं रमणीयम् / / 107|| त्येवाभिसम्बन्धः / न,- ३चश्चा तृणमयः पुरुषः, चर्चिका,खरकुटी / पूजार्थ,- "अर्हन् , शिवः ; पूजप्रव०-दिक चासौ स्त्री च=दिकस्त्री. न नार्थाः प्रतिकृतयः उच्यन्ते / ध्वज,- 'गरुडः, दिक स्त्री अदिकस्री, तस्याम् / नपुंसके प्राचशब्दः, / सिंहः, ध्वजः / चित्रो भीमः रावणः // 109 / / प्रागेव इति वाक्यम् . प्राचीनम् उदाहरणम / एवं सर्वत्र / प्राक प्रत्यक उदक् इति शब्दत्रयं नपुंसके अव०-कप्रत्यये प्रतिषेधे सति तत्र सोऽयमित्यभवति / सम्र ङ् इति पुंलिङ्गे। 'सहसमः सध्रिसमि' क्षरार्था ज्ञातव्याः / संज्ञाप्रतिकृत्यर्थयोरपि 'न (3 / 2 / 123) इत्यनेन सम्यङ् इति साध्यते- समञ्च | नृपूजार्थे ' सूत्रे गम्यमानयो यथासम्भषं कप्रत्यये तीति सम्यङ् / प्राग् एव इत्यादिवाक्यानि / सम्यव प्राप्तेऽपि प्रतिषेधोऽयं 'न नृपूजार्थः' इति समीचीनम् (?समीचीनः)। लिङ्गे प्राङ् प्रत्यङ् उदङ् योगः इत्यर्थः / श्वर्द्धिकावद् जुगुप्स्यः पुरुषोऽपि अबाङ् भवन्ति / प्रान्येव प्राचीना, 'अदिस्त्रियान्०' | वर्द्धिका / ग्यःक्षेत्ररक्षणाय क्रियते,चश्चातुल्यः पुरुष (7 1 / 107. इत्यनेनैवात्र ईनः, जातिश्च०' (3 / 2 / 51) इति वाक्यम् , चश्वा इत्युदाहरणम् / “पूजनार्थाः इति पंपद्भावः / 'प्राची दिग् रमणीया अथवा पूजनयोग्याअपि प्रतिकृतयः प्रतिमा अर्हन इति अयं प्राग्देशो रमणीयः प्राक्कालो रमणीय इत्यर्थ शिव इत्यभिधीयन्ते / 'गरुडस्य प्रतिकृतिर्गरुडः / त्रयम् / दिगशब्दाद् दिग्देशकाल'(७।२।११३) इत्या एवं सिंहादीनामपि (वाक्यं विधेयम् ) // 109 / / दिना सूत्रेण धा, लुबञ्चः' (72 / 123) इत्यनेन धा अपण्ये जीवने / / 7 / 1 / 110 // प्रत्ययो लुप्यते, लुपि सत्यां 'ड्यादे'० (2 / 4 / 95) इत्यनेन डी लुक / दिश्यपि वाच्यायां लुबन्तः शब्दः म० वृ०-१पण्यवर्जितं यज्जीवनं रतस्मिन् 'को स्वभावान्नपंसक एव / अथ प्राच्येव इति वाक्ये न' स्यात् / वासुदेवसदृशः वासुदेवः, शिवस्य सदृशः प्राचीनं रमणीयमिति प्रयोगः / 'अदिस्त्रियां' / शिवः [विष्णु]; देवलकानां जीविकार्थाः प्रतिकृ(७।१।१०७) इत्यनेन ईनः // 107 / / तय उच्यन्ते। अपण्य इति किम् ? हस्तिकान् विक्रीणीते // 110 // तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः // 7 / 1 / 108 // म० वृ०-तस्येति षष्ठयन्तात्तुल्ये सदृशेऽर्थे 'कः' प्रव०-'पण्यं विक्रेतव्यं वस्तु / रजीवन्त्यनेनेति स्यात् , संज्ञायां 'प्रतिकृतौ च विषये। अश्वस्य / जीवनम् / देवान् (लक्षणया तत्स्वं) लान्ति- 'भातो