________________ 408 ] श्रीसिद्धहमशब्दानुशासन [भ०७ पा० 1 सू० 60-63 र्थम्। तेन स्थैर्यम् , स्थिरता, स्थेमा इत्याद्यपि / न्ताश्च गुणाङ्गाश्च राजादयश्च,तेभ्यः / गुणाङ्ग इति सिद्धम् / 2 (एवं) कार्ण्यम् , कृष्णत्वम् , कृष्णिमा। किमुच्यते ? अत्राह- द्रव्याश्रयी गुणः, एवंविधो उशितेर्भावः / कथं पाञ्चरूप्यम् ? पञ्चरूपाण्येव / गुणोऽङ्गो निमित्तं येषां प्रवृत्तौ ते गुंणाङ्गाः, गुणपाश्चरूप्यम् , भेषजादिभ्यष्यण (7 / 2 / 164) / शैत- द्वारेण ये गुणिनि वर्तन्ते न तु गुणवचना एव मित्यस्याये पाश्चरूप्यम् ज्ञेयम् / एवं वाढयम, . (ते गुणाङ्गा उच्यन्ते) // 60 / / वढिमा, वृढत्वम् , पारिवृढयम , वैमत्यम् , विमति _अहंतस्तोऽन्त च / / 7 / 1 / 61 // ता, विमतित्वम् , वैमता , सांमत्यम् , संमातमा, सांमतम् / टकारो ड्यर्थः- अर्हतो भावः कर्म वा= म० वृ०-अर्हतशब्दाद्भावे कर्मणि वार्थे 'टयण स्यात, तत्संनियोगे च तकारस्य 'त' इत्यादेशः आर्हन्त्यम् , स्त्री चेत् आईन्ती, अत्र ङी। तथा औचिती, यथाकामी, सामग्री, शैली, पारिख्याती, स्यात् / 'आर्हन्त्यम् , आर्हन्ती / त्वतलौ- अर्हत्त्वम् अर्हता ॥६शा आनुपूर्वी; एते षड्प्रयोगा राजादि ( गणे) द्रष्टव्याः अव०-'अरिहननात् अर्हन , अथवा रजोहपतिराजान्त-गुणाङ्ग-राजादिभ्यः ननात् अर्हन , यदि वा रहस्याभावान् अर्हन् , कर्मणि च / / 7 / 1 / 60 // सर्वत्र पृषोदरादित्वात् साध्यसिद्धिः, अथवा चतुस्लिं. म. वृ०-पत्यन्तेभ्यः, राजान्तेभ्यः, गुणाङ्ग शतमतिशयान् सुरेन्द्रादिकृतां पूजां वा अर्हति इति भ्यो राजादिभ्यश्च षष्ठयन्तेभ्यो भावे कर्मणि च अर्हन् , अर्हतो भावः कर्म वा आईन्त्यम , स्त्री चेत् क्रियायां 'ट्यण' स्यात., त्वतलौ च / पत्यन्त, आर्हन्ती। अर्हत इदमाईत शासनम् , अर्हत इयं अधिपतेर्भावः कर्म वा=आधिपत्यम् , अधिपतित्वम, आहेती मूर्तिः दीक्षा पूजा वा, अत्र तु 'तस्येदम्' अधिपतिता;नारपत्यम् , बार्हस्पत्यम् , प्राजापत्यम् , ( 6 / 3 / 160 ) अनेन अण् प्रत्यय एत्र, न तु ट्यण सैनापत्यम् / राजान्त,- आधिराज्यम , सौराज्यम् , // 61 / / / सहायाद्वा / / 7 / 1 / 62 // यौवराज्यम् / गुणाङ्ग,- मौट्यम् , मूढता, मूढत्वम् , मौखर्यम् ; वैदुष्यम् / राजादि,- राज्यम् , राजत्वम् , म. वृ०-सहायाद्भावे कर्मणि च 'ट्यण वा' राजता ; काव्यम् , कवित्वम् , कविता / / 6 / / स्यात् / वावचनात् पक्षेऽका त्वंतलौ च / साहा य्यम् , 'साहायकम , सहायत्वम // 62 / / प्रव०-राजन् , कवि, ब्राह्मणदण्ड, माणव, दण्डमाणव, वाडव, चोर, धूर्त, आराधय, विराधय, अव०-सहायस्य भावः कर्म वा- 'योपान्त्याद् उपराधय, अपिराधय , अनशंस, कुशल, चपल, / गुरूयोतमा०' ( 71 / 72 ) इति वक्ष्यमाणसूत्रेण निपुण, पिशुन, चौक्ष, स्वस्थ, विश्वम्त, विफल, अकञ् // 62 // विशस्य, पुरोहित, ग्रामिक, खण्डिक, दण्डिक, सखि-वणिग्-दूताद्यः / / 7 / 1 / 63 // . कर्मिक, चर्मिक, बर्मिक, शिलिक, सुतक, अजनिक, ... म०७०-एभ्यो भावे कर्मणि च यः स्यात्त्वअञ्जनिक, अञ्जलिक, छत्रिक, सुचक. सुहित, बाल, तलौ च' / [सख्युर्भावः कर्म वा] सख्यम , सखिमन्द, होड इति राजादिराकृतिगणः। बहुवचन त्वम्, वणिज्या, वांणज्यम, वणिक्त्वम , वणिक्ता, माकृतिगणाथेम। तेन औचिती, यथाकामा, सामग्री, शैली, पारिख्याती, आनुपूर्वी इत्यपि राजादिगणे दून्यम् , दूतत्वम् / राजादेराकृतिगणत्वात् टयद्रव्याः / १पतिश्च राजा च-पतिराजानौ, पतिरा प- वाणिज्यम , दौत्यम् // 63 / / .. जानावन्ते यस्य शब्दस्य स पतिरांजान्तः, पतिराजा अव०-वणिजो भावः कर्म वा वणिज्या,